SearchBrowseAboutContactDonate
Page Preview
Page 668
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बाह्यार्थभगवादः। ६५१ तु बौजमिति चेत्, तदेतत् कुतो विशेषात्, कार्यममवायित्वस्थानभ्युपगमात्, कारणत्वम्य चाविशिष्टत्वात् । माम्यावसायात् प्रकृतिविकारभावाच्च । यथोकम् । 'अभ्रान्तममतेकावमायः प्रकृतिविक्रिये । ततो हेतुफलस्योपादानोपादेयलक्षणमिति ॥' दति चेन्न । परम्परव्यभिचारेणानयोरनियामकत्वात् । का चेयं प्रकृतिः । विजातीयं कारणमिति चेत्, तत् किमङ्करमजातीया एव धरणिधामादयः । उच्छिन्नजातीयं कारणमिति चेत्, पटदणायां तन्तुजातीयानुच्छेदस्व सर्वानुभवमिद्धत्वात्तन्तो: पटानुपादानत्वप्रमङ्गः ॥ सोऽयमधिकरणसिद्धान्तन्यायेन स्थूलत्वमिडौ क्षणभङ्गभङ्गः। ___ शङ्ग टौ । मोयमिति । स्थौल्यं मियन् स्थैर्यमादायैव मिड्यति. अवयवावयविनोयुगपदपलम्भ स्थौल्योपलम्भ एव स्थैर्योपलम्भपर्यवमन्न इत्यर्थः । नन् पक्षधर्मताबललभ्योर्थोऽधिकरण - सिद्धान्तः, प्रकृते च स्थौल्यप्रत्यक्ष (९ व्यवस्थापितमत शाह । अधिकरणसिद्धान्तन्यायेनेति । यसिद्धावन्यमिद्धिरेतावता तुल्यन्यायेने ति(२) भावः ॥ (१) व्यवस्थितमिति २ पु० पा० । (२) तुल्यन्यायताऽति २ ५० पा० ! For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy