________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पात्मतत्त्वविवेक सटीक
भगौ० टौ. । मोर्यामति । अधिक्रियमाणोर्थोऽवयवो यमर्थ स्थैर्यमादायैव मियति मोऽधिकरणसिद्धान्त इत्यर्थः। यद्यपि पक्षधर्मताबललम्योर्थस्तथा, दह चावयविमाधकतया प्रत्यक्षमुपन्यस्तमिति न तदवतारः, तथापि घटारम्भकोऽवयवः स्वजन्यममानकालौनः, ममवायिकारणत्वादित्यनुमानाद न्योद्देशप्रवृत्तादेव तत् मिद्यावधिकरणसिद्धान्ताविरोधः ॥
रघु• टौ । अधिकरणोति । अभ्युपगतवाक्यार्थमिद्धिनान्तरोयकसिद्धिकोऽर्थोऽधिकरणमिद्धान्तः । वार्तिकम्- वाक्यार्थमिद्धौ तदनुषङ्गौ योऽन्योऽर्थः मोऽधिकरणमिद्धान्त इति । येन केनापि प्रमाणन वाक्यार्थमिडौ जन्यमानायां योऽन्योऽर्थः मिद्ध्यति म तयेत्यर्थः । टौका- हेतुरौदृशः पक्षश्च वाक्यार्थ इति । उपलक्षणमेतत् । उदाहरणं भाष्ये, इन्द्रियव्यतिरिको ज्ञाता दर्शनस्पर्शनाभ्यामेकार्थग्रहणादिति । अत्र हेतुः प्रतिभधानं मिहात् ভানুমযিনিৰিকালিকাযঘনিৰালিনৰ ষিস্থানীনি। टोकायामुत्पत्तिमत्त्वेन चित्यादेपलब्धिमत्यर्वकत्वं माध्यमान स्वमिड्यन्तर्गतानुषङ्गिमर्वज्ञत्वाद्यन्वितमेव सियतौति ।
केचित्त पक्षधर्मताबललभ्योर्थोऽधिकरणसिद्धान्तः, प्रकृते च स्थौल्यपाहिप्रत्यक्षगम्यं स्थैर्य मत उक्र नन्यायेनेति प्राहुः ॥
एतेन यत् सत् तन्निरवयवं यथा विज्ञानं संश्च विवादास्पदौभूतो घटादिरिति निरस्तम् । विपर्यये
For Private and Personal Use Only