SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बाह्यार्थभगवादः । ५४१ एवं व्यवस्थिते लोकव्यवहारे साधनोपक्रमेण यदि विचारयमि, प्रतिजैव तावन्नाङ्गं धारयति । तथाहि । न किञ्चिदस्ति न किञ्चित्सत्यं न किञ्चित्कारकं न किञ्चिविचारसहं न किञ्चित्सालम्बनं न किञ्चिद्दर्शनं न कश्चिसिद्धान्त इत्यादौ स्वार्थप्रतिक्षेपस्तावहरुतरः(१) । प्रतिज्ञापि हि न स्यान्न सत्या न कारिका न विचारसहा, तदिज्ञानमपि न मालम्बनं, तत्फलमपि न दर्शनं, तदर्थोपि न सिद्धान्त इत्यापद्येत ॥ शङ्क • टौ । ननु भवत्वे तादृशो लोकव्यवहारस्तथापि मौगतादिभिरलौकत्वं वा शून्यताया विचारामहत्वादि वा यत् माध्यते तत्र को दोष इत्यत आह । एवमिति । न किञ्चिदस्तोत्यादौ किञ्चित्पदार्थः । प्रतिज्ञापि चेत्तदाह । प्रतिज्ञापि हौति ॥ भगौ• टौ । न किञ्चिदस्तीत्यादिप्रतिज्ञासु हेतवो दृष्टान्ताश्चाग्रे भविष्यन्तोति व्याघातमेवाह । यदि हौति ॥ रघ• टौ । अथ लोकव्यवहारसिद्धपरिकरशद्धेरेव विचारादौहितमम्मदीयं सेस्यतीत्यत आह । एवमिति । न किञ्चिदम्ति जेयत्वात् रज्जमर्पवत् न किञ्चित्मत्यं ज्ञानत्वाद्रज्जुमर्पज्ञानवत्, न किञ्चित्कारकममत्त्वाच्छश विषाणवत्, न किञ्चिद्विचारमहं (१) दुर्वार इति १ पु० पा० । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy