________________
Shri Mahavir Jain Aradhana Kendra
५४०
www.kobatirth.org
आत्मतत्त्वविवेके मटके
मैं
भगौ० टौ। तदर्थः पञ्चावयववाक्यार्थः । तत् वविति । वाक्यमित्यर्थः । तत्र माधनदूषणयोर्मध्ये रूपपञ्चकेति । यद्यपि चत्ररूपसम्पन्नमपि निङ्ग, तथापि बौद्धैरन्वयव्यतिरेकिण एव गमकत्वाभ्युपगमादेतदुक्तम । गमक रूपमात्रोपलक्षणपरं
वा /
विशिष्टेति । अविच्छिन्न मूलत्वादिभिरित्यर्थः । प्रामाणिकत्यागोदाहरणं यथेति । प्रामाणिकपरिग्रहे, यौति । नन्वेतस्यैव माधनदूषण प्रयोजकत्वे प्रत्यक्ष शब्द योरुपन्यामाव्याप्तिरित्याह । इतरदपौति । च्छायामेवाह । तर्कमिति । तर्कसहकारित्वम्, व्यभिचारादिति भावः ॥
न च प्रत्यचादावेव
Acharya Shri Kailassagarsuri Gyanmandir
।
रघु॰ टौ॰ । तदर्थः कथान्तर्गतवाक्यविशेषार्थः । तत्र माधनदूषणयोर्मध्ये | व्याप्नोति । गमकतौपयिकेत्यर्थः । पञ्चकेति परमतानुसारेण तेनान्वयव्यतिरेकिण ण्वानुमानत्वोपगमात् । यथादयानन्तरं पर्वतो वह्निमानिति पूरणीयम् । श्रविच्छिन्नमूलत्वादिर्विशेषः । जलाशयत्वे पक्षमत्त्वादौनां त्रयाणां व्यतिरेकः । स्वप्रतिक्षेपकेति । यद्यपि तदाक्षेप के माधकत्वाविनाभावोपि नास्ति, तथापि तत्त्वस्योद्भटत्वात्पथगुपन्यासः । नन्वौदृशयोरेव माधनदूषणयोः कथायामुपन्यासे कथं प्रत्यक्षाद्युपन्याम दत्यन श्राह । इतरदपौति । छायामाह । तर्कमिति ॥
यथाशब्ददयानन्तरमित्यर्थः ।
For Private and Personal Use Only