SearchBrowseAboutContactDonate
Page Preview
Page 644
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बाह्यार्थभजवादः । व्यतिरेकिण एव गमकत्वाभ्युपगमादित्यर्थः । न च बुद्धिरेव दृष्टान्तः, अमत्ख्यातिनयानुमाराबद्धावेव निरवयवत्व सिद्धिश्च स्थादिति वाच्यम् । पाद्ये बुद्धेर्मुर्त्तत्वाभावेन भाधनविकलत्वात् । अन्ये प्रतीत्यनादरे तु प्रत्यक्षबाध एवेति भावः । अनवस्थेति । मृतत्वात् परमाण्ववयवादीनां सर्वेषां मावयवत्व सिद्धेरित्यर्थः । त्रुटेरिति । व्यणुकावयवो यद्यवयवपरम्परारभ्यः स्यात् प्रत्यक्षः स्यादित्यमेयत्वापादनार्थः ॥ - रघ. टौ. । निरवयवस्थाणोः परमाणशब्दार्थत्वात् परमाण: मावयव रति प्रतिज्ञापदयोाघातः । प्रसङ्गेति । निरवयवत्वेन मूर्त्तत्वाद्यभावप्रमनने आश्रयासिद्धिः, विज्ञानवादिनां बाह्यामिद्धेर्यायमिद्धिः, मावयवत्वस्य कचिदप्यप्रमिया तदभावस्थाप्यप्रसिद्धाववयतो व्यतिरेकतच दृष्टान्ताभावात्। अवयवपरम्पराया श्रामन्ये अवयवानामपि महत्तरतमभावात्तदारब्धस्य सरेणोरपकष्टतमं महत्त्वं न स्यात्, स्यात्त प्रकृष्टतममिप्ति ॥ न च प्रलयः, परमाणोः, असत्त्वसाधकस्य प्रमाणस्याभावात्, सावयवत्वापादकानां च हेतूनामनवस्थोत्थापकत्वादिति। तदन्य एवायं परमाण रक्तबीजो यस्य (१)भागा युक्तिचामुण्डोदरमपि भित्वा निष्यतन्तौति। (१) भेदा इति २ पु० पा० । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy