________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
६२६
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेके सटीके
ततर्कस्य तदुपष्टम्भकतया चुटेर मेयत्वप्रसङ्गस्य च
विद्यमानत्वात् ।
शङ्क० टी० । सर्वचेति । निरवयवद्रव्यत्वं परमाणुत्वम्, त सावयवत्वेन व्याहतम् । धर्मिग्राहकमानबाधमाह । कालेति । ननु यदि परमाणुर्निरवयवः स्यात् मूर्तो न स्यात्, षट्ङ्केन युगपद्युक्तो न स्यात्, श्रावरको न स्यादित्यादौ किं दूषणमत श्राह । प्रसङ्गेति । कुतो व्याप्यसिद्धिरत श्राह । दृष्टान्तेति । परमाणुनिवृत्तौ सर्वविस्लोपस्य त्वयैवोक्रत्वेनाभ्वयिनो व्यतिरेकिणो वा दृष्टान्तस्यासिद्धेः कुच व्याप्तिग्रह दूत्यर्थः । यद्वा मूर्त्तयामौ तस्मा निरवयव इत्युपसंहारस्थानस्य दृष्टान्तस्वाभावाद्विपर्ययापर्यवसानमवयविनस्त्वयाऽनभ्युपगमादिति इद्यम् । कल्पनायामनवस्था, अनन्तावयवारब्धत्वेन मेरुसर्षपयोस्तुल्यपरि माणत्वापत्तिश्चेत्याह । श्रनवस्थेति । त्रुटिस्त्रसरेणुः, तस्यामेयत्वं परिदृश्यमानपरिमाणरहितत्वं तदधिकपरिमाणवत्त्वं वा तदवयवस्यापि महत्त्वं तदवयवस्य प्रत्यक्षत्वं वा श्रनन्तावयवारब्धत्वेन मेरुपरिमाणतुल्यपरिमाणवत्त्वं वाऽऽपाद्यम् ॥
परमाण्ववयव
भगौ० टी० । सर्वचेति । हेतौ परमाणुः सावयव इति प्रतिज्ञापदयोर्व्याघातः, परमाणुपदस्य निरवयववाचकत्वादित्यर्थः । दृष्टान्तेति । रूपादीनामपि परैः परमाणुत्वाङ्गीकारात् । पचनमिति । मूर्त्तत्वमसिद्धव्याप्तिकम् । यदा मावयवत्वासिद्धौ • साध्यव्यतिरेकाविद्धेरन्वयव्यतिरेकित्वं न मूर्त्तत्वस्य, बौद्धेरन्वय
For Private and Personal Use Only