________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभङ्गवादः ।
६२५
चाश्रयामिद्धिः । एवकारेण दूषणान्तरापेक्षा विरहः सूचितः । श्रादिपदात् स्पर्शवत्त्वादिपरिग्रहः ॥
आकाशव्यतिभेदादयस्त्वसम्भाविता एव । शङ्क० टौ । नन्वाकाशं परमाणमध्ये वर्त्तते न वा । श्राधे मावयनलं परमाणोः मिद्धम् । अन्त्ये चाकाशस्य सर्वगतत्वमसिद्धमताह । श्राकाशेति। मध्याभावादेव तदनुपपत्तिरित्यर्थः । श्रादिपदाङ्गतिमत्त्वादयः मङ्गहौताः ॥
भगौ• टौ । नन्वाकाशस्य सर्वगतत्वेन परमाणोरप्यन्तराकान सम्बन्धो भविष्य ति, ततः मावयवत्वं स्थादित्यत आह । अाकाशेति । परमावभ्यन्तरे श्राकाशन सम्बन्धी व्यतिभेदः, परमाणोरभ्यन्तराभावादेव म तबाकाशसम्बन्ध इत्यर्थः । अनेनादिपदग्राह्यमुक्तम् ॥
रघु० टी० । आकाशेन परमाणोतिभेदोऽभ्यन्तरे संयोगोऽभ्यन्तराभावादेवासम्भवी, सर्वगतत्वं तु विभूनां सर्वमूर्त्तसंयोगितामात्रम् ॥
सर्वत्र चात्र हेतुदशायां प्रतिज्ञापदयोर्व्याघातः, कालात्ययापदेशश्च । प्रसङ्गदशायामाश्रयासिद्धियात्यसिद्धिश्च, दृष्टान्तासिद्धेः, अनवस्थालक्षणविप
79
For Private and Personal Use Only