SearchBrowseAboutContactDonate
Page Preview
Page 641
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६२४ आत्मतत्त्वविवेके सटीक च्छेदेनाविरुद्धम्, प्राच्यादिव्यपदेशोपि प्रतीच्याद्यसंयोगित्वे मति प्राच्यादिसंयोगित्वात्, मावयवे च (१)दौर्घपिण्डादौ मध्यवर्तिनमपेक्ष्य प्राच्यादिव्यवहारविरहात् । छाया च यदि प्रामाणिकौ तदा तेजोगतिप्रतिबन्धकमयोगभेदात्। एतेनावरणं व्याख्यातम् ॥ परमाणुसियसिद्धिभ्यामेव मूर्त्तत्वादयो निरवकाशिताः। शङ्क० टौ. । ननु परमाणवः मावयवाः मूर्त्तत्वादवयवत्वाट्रपवत्त्वात् स्पर्शवत्त्वादित्यादौ को दोष इत्यत प्राह । परमाण्विति । न त्वारोप एवेत्यर्थः ॥ भगौ० टौ० । ननु मूर्त्तत्वस्पर्णवत्त्वादिना परमाणोः मांशता स्थादित्यत आह । परमाखिति । परमाणोरसिया प्राश्रयामिद्धिः, सिद्धौ च लाघवादवयवानवस्थारूपप्रतिकूलतर्काच्च स निरवयव एव सिद्ध इति धर्मिग्राहकमानबाध इत्यर्थः । यद्यपि व्याप्यत्वासिद्धिरप्यत्र, तथाप्ययोगव्यवच्छेद एवकारार्थः । अत्यन्तोद्भटापराधत्वाच्च विरोध एवोद्भावितः ॥ रघु ० टौ. । परमाण्विति । लाघवादनवस्थाप्रसङ्गाच्च निरवयवस्य परमाणोः (२)मिया धर्मियाहकमानबाधः, प्रसिद्धौ (१) दीर्घदण्डादौ इति २ पु० पा० ! (२) सिद्धौ इति २ पु० पा० । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy