________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६२४
आत्मतत्त्वविवेके सटीक
च्छेदेनाविरुद्धम्, प्राच्यादिव्यपदेशोपि प्रतीच्याद्यसंयोगित्वे मति प्राच्यादिसंयोगित्वात्, मावयवे च (१)दौर्घपिण्डादौ मध्यवर्तिनमपेक्ष्य प्राच्यादिव्यवहारविरहात् । छाया च यदि प्रामाणिकौ तदा तेजोगतिप्रतिबन्धकमयोगभेदात्। एतेनावरणं व्याख्यातम् ॥
परमाणुसियसिद्धिभ्यामेव मूर्त्तत्वादयो निरवकाशिताः।
शङ्क० टौ. । ननु परमाणवः मावयवाः मूर्त्तत्वादवयवत्वाट्रपवत्त्वात् स्पर्शवत्त्वादित्यादौ को दोष इत्यत प्राह । परमाण्विति । न त्वारोप एवेत्यर्थः ॥
भगौ० टौ० । ननु मूर्त्तत्वस्पर्णवत्त्वादिना परमाणोः मांशता स्थादित्यत आह । परमाखिति । परमाणोरसिया प्राश्रयामिद्धिः, सिद्धौ च लाघवादवयवानवस्थारूपप्रतिकूलतर्काच्च स निरवयव एव सिद्ध इति धर्मिग्राहकमानबाध इत्यर्थः । यद्यपि व्याप्यत्वासिद्धिरप्यत्र, तथाप्ययोगव्यवच्छेद एवकारार्थः । अत्यन्तोद्भटापराधत्वाच्च विरोध एवोद्भावितः ॥
रघु ० टौ. । परमाण्विति । लाघवादनवस्थाप्रसङ्गाच्च निरवयवस्य परमाणोः (२)मिया धर्मियाहकमानबाधः, प्रसिद्धौ
(१) दीर्घदण्डादौ इति २ पु० पा० ! (२) सिद्धौ इति २ पु० पा० ।
For Private and Personal Use Only