________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभगवादः ।
६२३
न तु मावयवत्वाधीनः, छायाजनकत्वमावरकन्वं च मूर्त्तत्वप्रयतं, न तु मावयवत्वप्रयुक्तम्, वस्तुतस्वभयत्र प्रमाणाभाव एवेति #c ॥
भगौ • टौ. ।
षदेन युगपद्योगात् परमाणोः षडंगता ।
दिग्दे शभेदाच्छायावृत्तिभ्यां चापि मांगता ॥ दृति बौद्धकारिका । तम्या अयमाशयः । एकः परमाणपर्यधश्चतुर्दिकमेणा घडभिः परमाण भिरेकदा संयुज्यते, ततः परमाणोः षडंशता माध्या घटादिवत् । तथा दिग्दे शभेदान्मतत्वेन छायाजनकत्वादावर कत्वाच्च माध्येति, तदेत निरस्यति । मंयोगेति । बुद्धिवत स्वरूपेणौ वैकस्याने कसमर्गव्यवस्थापनेनेत्यर्थः ॥
रघु० टौ । स्थलद्रव्यान्तरवर्तिनः परमाणोरूपर्यधः प्राच्यादिदिक्चतुष्टये च परमाणषट्कर्मयोगात्षडंशता, अंशभेदं विना युगपदेकत्रानेकमूर्त्तमयोगासम्भवात्, तथा प्रायः परमाणुरित्यादिव्यपदेशस्य मूर्त्तत्वात् मिद्धयोश्च छायावरणयोः मावयवत्वं विनाऽनुपपत्तेस्तम्य मावयवत्वम्, भवतां निरवयवे विहायसि मामान्ये च तदभावात् । तदुक्रम् ।
'षट्वेन युगपद्योगात्परमाणोः षडंशता ।
दिग्दे शभेदतपच्छायावृत्तिभ्यां चास्य मांशता' ॥ दति । तदेतन्निरम्यति । संयोगेति । स्वरूपनिबन्धन संयोगित्वं नांशमपेक्षते, युगपदनेकमूर्तसंयोगित्वं चानेकदिगव
For Private and Personal Use Only