________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्मतत्त्वविवेके सटौके
शङ्क० टी० । ननु परमाणोरपि विनाश एवास्तु, तथापि त्वदभ्युपगतहानिरित्यत आह । न चेति । अमत्त्वसाधकस्य ध्वंससाधकस्य समवाय्यसमवायिनाशरूपस्य प्रमाणस्याभावादित्यर्थः । ननु परमाणोः . मावयवत्वादेव तद्विनाशको स्वीक्रियेतामत पार। सावयवत्वादेवेति । तदन्य एवेति । परमाणो: मावयवत्वसाधिका युक्तिरेव चामुण्डा, तथा च यथा यथा तदवयवसाधनं नथा तथा परमाणु सिद्धिरित्यर्थः ॥
भगौ० टौ० । नापि मूर्तत्वात् परमाणोध्वंस: स्थादित्याह । न चेति । द्रव्यनाशकस्य समवाय्यममवायिनाशस्य परमाणावसम्भवादित्यर्थः । ननु परमाणोः मावयवत्वेन तत्र तौ सम्भविष्यत इत्यत आह । मावयवत्वेति । तदन्य एवेति । यया युक्त्या परमाणोरवयवः कल्यः सैव चामुण्डा तस्या उदरं नायकसमवधानं तस्य भेदः परमावस्यवस्यैव परमाणत्वापत्तिरित्यर्थः ॥
रघु० टौ० । विनाशिद्रव्यत्वात् परमाणोः मावयवत्वं माध्यमत प्राह । न चेति । प्रलयोऽसत्त्वं च विनाशः । मावयवत्वसाधकत्वेनोपन्यस्ता मूर्नवादय एव प्रमाणमत शाह । मावयवत्वेति । समवाय्यसमवायिनाशं विना द्रव्यनाशासम्भवासमवायिकल्पने चानवस्थानानिरवयवस्यैव नित्यस्य परमाणोः मिद्धिः। तदन्य एवेति । परमाणोरवयवत्वेन कल्पनीयस्यैव परमाणुत्वापातात् ॥
For Private and Personal Use Only