SearchBrowseAboutContactDonate
Page Preview
Page 646
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बाह्यार्थभङ्गवादः । ६२९ न च कल्पिताश्रयाः कल्पितप्रतिबन्धाश्च प्रसङ्गा भविष्यन्तौति युक्तम् । (स्वे)इच्छाकल्पितेन व्यवहारेण सर्वविधिनिषेध व्यवहारविलापग्रसङ्गात्। लोकव्यवस्थापेक्षणे तु तबिरोधेनोत्तरस्य निषेध(क)स्यात्मलाभाभावादित्यसकृदावेदितत्वात् । शाङ्क • टौ. । नवमत्ख्यात्युपनौतपरमाण्वाश्रया एव प्रसङ्गाः मावयवत्वसाधकाः स्युरित्यत आह । न चेति । तथा मति किमपि न मिोदित्यत पाह। इच्छेति । ननु न विधिनिषेधव्यवहार विलोपो यथालोकव्यवहार तयोरिष्यमाणत्वादित्यत आह । लोकेति । एवं सत्यवयविसंयोगादिनिषेध यत्तत्मवें जात्युत्तरमतः स्वव्याघातकत्वात्तस्यात्मलाभ एव नास्तीत्यर्थः ॥ भगौ• टौ. । इच्छेति । तथा च त्वदनिष्टस्य विधिस्त्वदिष्टस्य निषेधः माधयितुं शक्य इत्यर्थः ॥ अन्यथा सर्वमेतदुड्डावपि समानम्। सापि हि षट्वेन युगपद्योगादिभिः सावयवा प्रसज्येत । तस्यामसिद्धास्त इति चेन्न। अनुमानसिद्धत्वात् । तथाहि बुद्धिः षट्वेन युगपद्योगिनौ मूर्त्तिमतौ च, सत्त्वाद्यव (१) व्यवहारविलोप इति ३ पुस्तके नास्ति । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy