SearchBrowseAboutContactDonate
Page Preview
Page 598
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वाह्यार्थभङ्गवादः । ५८१ योगिताकत्वात् । अवच्छेदकतायां विशोषस्य दर्वचत्वात्, शून्यत्वस्या निर्वचनात्, नित्यत्वस्यानिस्क्र: । प्राक्प्रध्वंमात्यन्ताभावाप्रतियोगित्वं तत्, गन्धानाधारममयानाधाराभावः प्रागभावः, तत्प्रतियोगो चाभाव: प्रध्वंम इति चेत्, गन्धाभावाधारत्वं जलावच्छेदन गोत्वादिवृत्ति, गन्धाधारत्वाभाववत्वं च मर्वेषामेव ममयानाम्, गन्धाधारभिन्नत्वं न भेदघटितं, तादृशममय मिद्धिश्च न विना प्रध्वंमादिप्रत्ययम् । गन्धत्व स्वाधिकरणानधिकरणममयत्ति, कार्यमात्रवृत्तिजातित्वात्, चैत्रत्वादिवदिति तत्मिद्धिरिति चेन्न, पक्षतावच्छेदकस्य गन्धत्वम्य गन्धेतराममवेतत्वघटितत्वेनान्योन्याभावघटितत्वात्, खत्त्वाननु गमात, कार्यत्वम्य प्रागभावगर्भवात्, जातित्वम्य नित्यत्वसमवेतत्वघटितत्वात्, ममवायत्वस्य विनाऽन्योन्याभावं दर्वचत्वात् । स्वप्रतियोग्यधिकरणयावत्कालवृत्त्यवधिकमामयिकपरत्वाश्रययावत्यक्त्यधिकरणक्षणवृत्तिः कादाचित्कोऽभावः प्रागभावः, स्वप्रतियोग्यवधिकत्व वा परत्वस्य वककाम् । अपरत्वामाधारयोरपि गुणकर्मणोः परत्वावधित्वप्रतोतेबांधक विना भ्रान्तित्वायोगात् । अत एव खण्डप्रलये जन्यद्रव्यापााममत्व पि न चतिः, मामयिकेति च जातिविशेषपरिचायकमिति चन्न । स्वत्त्वाननुगमात्, मामयिकत्वम्य विनाऽन्योन्याभाव दर्वचत्वात् । कि चोत्यवे परत्वे तज्ञानात्प्रागभावादिज्ञानं जाते च प्रागभावादौ तहटितबहुतरतपनपरिस्पन्दान्तरितजन्मकत्वस्य : क्षणमात्र ज्यायमोपि परत्वात् पूर्व कालोत्पन्नत्वस्य वा जानात्परत्वोत्पत्तरित्यन्योन्याश्रयात् । क्षणजन्मान्तरितत्वस्य) धमाद्यन्यतरघटितत्वाच्च । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy