SearchBrowseAboutContactDonate
Page Preview
Page 599
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५२ आत्मतत्त्वविवेके सटीक एतेन स्वप्रतियोग्यधिकरणकालापेक्षिकाधिकरणकालवृत्तियाव(त्ममान)कालौनकादाचित्काभावत्वं तत्त्वमिति परास्तम् । यथाकथञ्चिदधिककालवत्तित्वस्य समानकालोत्पन्ने ततश्चिरंजीविन्यपि मत्त्वात्, इतरस्य च विना ध्वम प्रागभावौ दर्वचत्वादिति । अथात्र नित्यत्वं गोत्वादेः पृथिव्या वा व्यापकत्वम्, ददं च कालिकं ग्राह्य मिति चेत्, तव्यापकत्वं तत्ममानाधिकरणात्यन्ताभावाप्रतियोगित्वं, मर्व नान्योन्याभावाः प्रतियोगितावच्छेदकात्मकस्या तिरिक्तस्य वा समयवृत्तेरत्यन्ताभावस्य प्रतियोगिन इति । प्रतियोग्यमामानाधिकरण्यमत्यन्ताभावे विशेषणमिति चेत्, तद्धि न प्रतियोग्यधिकरणवृत्तित्वाभावः, मर्वषामत्यन्ताभावानां प्रतियोग्यधिकरणेऽन्ततो महाकाल एव वृत्तः । नापि प्रतियोग्यभावाधिकरणवृत्तित्वम्, वैयर्थ्यात् । अत्यन्ताभावा निरुक्तेश्च । प्रतियोग्यधिकरणभिन्नत्तित्वं च भेदगर्भम् । अत्र वदन्ति । अभावत्वान्योन्याभावत्वप्रागभावत्व प्रध्वंमाभावत्वादयः प्रतौतिविशेषमाक्षिका प्रखण्डा एवोपाधयोऽतिरिका: पदार्थाः । तदेव चान्योन्याभावत्वं तादृशा-नत्र-प्रतिपाद्यतावच्छेदकमिति ॥ सप्तमोऽप्यनुकूल एव, घटादा व्यापकताप्रतिक्षेपस्याव्यापकतोपलम्भोपष्टम्भकत्वात्, व्यापकत्वस्य निष्क्रियत्वव्याप्तत्वाच्च । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy