________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५८०
ग्रात्मतत्त्ववित्र के मटीक
च मम्बन्धेन मनाविरहो न मत्तावृत्तिरिति तत्रातिव्याप्तः, पूर्वाकदोषाच । अथारोप्य निषिध्यते, मंयोगादिना च प्रतियोग्यारोपे ममर्गाभावः, तादात्म्येन च तमिानन्योन्याभाव: प्रतोयते, तथा च तादात्म्यमम्बन्धारोपजन्यप्रतौतिकाभावत्वमन्योन्याभावत्वमिति । मैवम् । प्रतियोग्यारोपम्याभावधौ हेतुत्व मानाभावात्, अनाहार्यारोपम्य विरोधित्वादाहार्यम्य चाभावप्रत्ययात्प्रागमम्भवात् । अथैवं समगाभावप्रत्ययकालेऽन्योन्याभावोपि प्रतोयतेति चेत्, मत्यपि प्रतिबन्धकाभानादौ न प्रतीयत इति कः प्राह ! उपेयहां वारोपनियामकमेव तत्र नियामकम् । अस्तु वा प्रभावस्य प्रत्ययविप्रोष हेतुत्वं न तु प्रत्ययमाचे, अनुमित्यादौ व्यभिचारात्, तथा चातौन्द्रियान्योन्याभावाव्या तिरिति । अथैकमम्बन्धन प्रतियोगिमयपि मम्बन्धान्तरेणाभावमत्त्वात् मम्बन्धविशेषोपि प्रति योगितावच्छद कोभ्यपेयते, तथा च तादाम्यावच्छिन्न प्रतियोगिताकाभावत्वं तथेति चेत्, तादात्म्यं हि नहृत्तिधर्मविशेषः । मयोगिनश्च वादात्म्यं मयोग एव, तथा च मयोगसम्बन्धेन मयोगिनोऽत्यन्ताभावेऽतिव्याप्तिः । मंयोगितादात्म्यं मयोगित्वम्, न तु मंयोग दति चेन्न, शुद्धम्यापि संयोगम्य विशेषणात्वमम्भवेन तादात्म्यत्वात् । ध्वंमप्रागभावान्योन्याभावप्रतियोगितायां मम्बन्धभेदानप्रवेश मानाभावाच्च। अथैवं मम्बन्धावच्छिन्नप्रतियोगिताकत्वशून्य नित्याभावत्वमेव तदस्त्विति चेन्न, विनाऽन्योन्याभावं मम्बन्धत्वर दर्वचत्वात् । अभेदेन च विशिष्टज्ञाने तादात्म्यमेव मम्बन्धी भामते, तन घटत्वादिकमेवेत्यन्योन्याभावम्यापि ममर्गावच्छिन्नमति
For Private and Personal Use Only