________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाच्यार्थभगवादः ।
५६
ताद्रप्यणति । अप्रतीतो अमितौ। तथा च तादात्म्यप्रमाविषयत्वाभाव एव लक्षणम् । प्रतौतिम्तु व्यवहारनिमित्तमुक्ता । ममानाधिकरण इति । ममानाधिकरण: ममानाधिकरणममभिव्याहतजन्यः । मामानाधिकरण्यं च ममानविभकिकत्वम् । तथा चानुयोग्य पम्थापकपदममानविभक्रिकप्रतियोग्य पस्थापकपदममभिव्याहतेन नञा जन्यो निषेधप्रत्यय इत्यर्थः। तादृशनप्रतिपाद्यत्वं तु फलितार्थः । भूतल घटो नेत्यत्र पदद्वयस्थापि प्रथमान्तत्वात् ।
नन्वेतदप्रतिपाद्यमानताद शायामव्यापकम्, मकलतानीनां तादृणाभिलापोऽसम्भवौ प्रमाणशुन्यः, योग्यतायावानुगतरूपनिरूप्यत्वात् । अथ प्रतियोगिनः समानाधिकरणो निषेधप्रत्ययः प्रतीयमानो निषेधः, तथा च प्रतियोगिममानाधिकरणाभावत्वं फलितार्थः । न च प्रागभावप्रध्वंमयोरव्याप्यवृत्त्यन्ताभावे चातिव्याप्तिः, एकटा एकावच्छेदेन मामानाधिकरण्यस्य विरक्षितत्वादिति चेन्न। यत्किञ्चित्प्रतियोगिमामानाधिकरण्यस्यातिप्रमकत्वात्, स्वप्रतियोगिमामानाधिकरण्यम्य चाननुगतत्वात्, सम्बन्धान्तरेण प्रतियोगिममानाधिकरणे मम्बन्धान्तरेणाभावेऽतिव्याप्तः, प्रवृत्तिगगनादिप्रतियोगिकान्योन्याभावे चाव्याप्तः । अथ प्रतियोग्यवृत्तिमादिकाभावत्वं तत् । न च कालान्योन्याभावाव्याप्तिः, काले द्रव्यभेदद्रव्यत्वाभावयोर्दृत्तावपि कालो न द्रव्यं काले न द्रव्यत्वमित्यप्रत्ययात् तादृशप्रतीतिनियामकवृत्तेर्विवक्षितत्वादिति चेन्न, मामान्यं मत् मतो मत्तेति प्रत्ययानुरोधादेकार्थममवायेन स्वरूपमम्बन्धविशेषेण च सत्तायामपि सत्ताया वृत्तिरुपेया, तेन
For Private and Personal Use Only