________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेक सटीक
पूर्वस्य मम्बन्धताप्रतीत्यन्यथान पपत्त्या कन्यितेन तदत्मारणायोगादित्यपि वदन्ति ।
अत्यन्ताभावस्यात्यन्ताभावान्तराभ्यपगमेपि नानवम्या । अभावाभावम्यैव स्वाभावाभावत्वात । एतेन वंमप्रागभानयोः प्रागभावध्वंसौ व्याख्यातौ।
ददं त्ववधातव्यम् । यद् अन्योन्याभावभम्भवे स्वरूपवैधयो. भंदत्वकन्यनमन्याय्यमिति । भिद्यते व्यावृत्तत्वेन प्रत्याय्यते यमनेन वेति व्यत्यत्तिभेदादेव स्वरूपवैधघूयोर्भद व्यवहार इत्यशि वदन्ति । __ केचित प्रतियोगितावच्छेदकधर्मात्यन्ताभाव एव तदन्योन्याभावः । वैपरौत्यमेव किं न म्यादिति चेन्न, अनवबोधात्. एकम्येवोभयरूपताभ्यपगमात् । अवृत्तिगगनादेरळन्ताभावम्यैवावग्यो पेयत्वाच्च । अथैवमव्याप्यवृत्तिधर्मवदन्योन्याभावोम्यव्याप्यवृत्तिः म्यादिति चेत् न, दृष्टत्वात् । अस्तु वा तत्मचरितव्याप्यवृत्तिधर्मान्तरात्यन्ताभाव एव तथा । अथ घटवति भृतल्ने नेदं घट दतिवन्नात्र घट इत्यपि स्यात्, म्याच घटत्वे न घटत्वमितिवद्दटत्वं न घटत्वमित्यपौति चेत्, यथा हि घटाभावपटाभावरूपयो: परस्पर प्रतियोगिकमेव भेदत्वं घटपटप्रतियोगिकमेव चात्यन्ताभावत्वं, अन्यथा घटपटशून्ये तभयाभावशन्यताया घटपटयोश्च खात्यन्ताभाववतोः स्वभेदवत्ताया दुरित्वात् भेदानन्धप्रमङ्गाहा, तथा तस्यापि धर्मप्रतियोगिकमेवात्यन्ताभावत्वं धर्मिप्रतियोगिकमेव चान्योन्याभावत्वमित्यदोषात् । भावम्येवाभावम्यापि भेदो विरुद्धधर्माध्यामादेवेति वदन्ति ।
For Private and Personal Use Only