________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभगवादः ।
रनुत्पादात्, स्वम्य स्वात्तित्वादिदं भिन्नमितिप्रतीत्य नुपपत्तिय, धर्मिभेदस्य धर्मस्वरूपस्य धर्मिवृत्तितया तत्रैव तद्भेदप्रतीत्यादिप्रसङ्गः, निष्पतियोगिकस्य स्वरूपस्य सप्रतियोगिकवायोगशेति ।
अत्र वदन्ति । स्वरूपग्रहेपि तद्भेदत्वाग्रहात्मंशयादिः । तद्भेदत्वं च न तद विषयकप्रतीतिविषयत्वम्, अचाक्षुषत्वापातात् । किन्तु विलक्षणा: प्रतियोग्यनुयोगिभावलक्षण: मम्बन्धः । स च स्वरूपमतिरिको वेबन्यदेतत् । तद्भानमपि सम्बन्धविधया प्रकारतया वेत्यपि तथा । सम्बन्धविशेषेण स्वस्य स्ववृत्तित्वं खाश्रयावृत्तित्वं च नामुपपत्रम् । स्वम्य स्वाभावप्रतियोगिकत्ववत् स्वभिवप्रतियोगिकत्वमपि तथा । एतेन वैधम्य व्याख्यातम् । अन्योन्याभावस्तु भाववदभावान्तरे स्वस्मिंथ वर्तते, भिन्नताप्रतीतेरविशेषात् । अन्योन्याभावान्तरकल्पनमन्योन्याश्रयानवस्थाचक्रकान्यतमं चापेक्ष्यात्माश्रयस्यैवोचितत्वात् । एतेनात्यन्ताभावो व्याख्यातः । प्रभावत्वान्योन्याभावत्वसंसर्गाभाववादिना चाभावाद्भेदः स्वरूपं वैधर्म्यमन्योन्याभावो वा। तत्तदभावभेदस्त नाधिको भेदानन्त्यप्रमङ्गात् । घटपटाभावखरूपयोमिथो भेदत्वे तयोः परस्पराश्रयत्वात्वस्मादपि भेदापत्तिः, परम्परानाश्रितत्वे च घटपटाभावयोः पटघटौ न स्त रति प्रतीत्यनुपपत्तिः । तदुभयखरूपमपि तयोर्नास्तौति चेत्, तर्हि घटशून्यस्य पटवत: पटशून्यत्वं पटशून्यस्य च घटवतो घटशून्यत्वं स्यात्, तम्माझेदानन्यमेव ज्यायः । प्रामाणिकं त्वानन्यं न दोषाय। एवं यदि स्वरूपसम्बन्धेन न निर्वाहस्तदा मम्बन्धानन्यमप्यस्त । न चोत्तरोत्तरेण पूर्वपूर्वकार्यकरण सम्भवात् पूर्वपूर्ववैयर्थम्,
73
For Private and Personal Use Only