________________
Shri Mahavir Jain Aradhana Kendra
५७६
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्ववित्रे महोके ।
प्रतियोगिताकोऽभावः संसर्गाभावः । न च गृहमंमर्गिघटभिन्नोऽयं घटइत्यत्र नैकवृत्तिधर्मेण प्रतियोगिताऽच्छिद्यते, किन्तु संसर्गेणेति तत्रातिव्याप्तिरिति वाच्यम् । तत्राप्येकवृत्तेरेव धर्मम्य प्रतियोगितावच्छेदकत्वात्, गृह संसर्गदशायामप्येत
कथमन्यथा
इटभिन्नोऽयं घट इति प्रतीतिः ।
ननु धर्मात्यन्ताभावेनैव धर्मिणोऽन्योन्याभावव्यवहारोपपत्तिः, विशेषणेति न्यायेन घटोऽयं नेति धर्मस्यैव निषेधात् । श्रन्यथा पाकदशायां रक्तोयं घटो न श्याम इति प्रतीतेस्तत्रैव तदन्योन्याभावः स्यात्, धर्माभावेनैवोपपत्तिरिति तुल्यम । न च धर्म्यन्योन्याभावेनैव धर्मात्यन्ताभावोपपत्तिः, एवं सत्याकाश एवाव्याप्यवृत्त्यत्यन्ताभावव्यवहारानुपपत्तेः श्राकाशान्योन्याभावस्याकाशेऽभावात् ।
श्रवाः । श्रयं घटो नेति धर्मिप्रतियोगिकोऽभावानुभूयते न धर्मप्रतियोगिकः, बाधकं विना चैतदनादरेऽतिप्रमङ्गः । धर्माभावग्रहेपि तद्धर्मान्तरात्यन्ताभावग्रह सम्भवे क्वचिदप्यविश्रान्तेः । अधिकं तु द्वितीयाध्यायप्रकाशे प्रपञ्चितमिति ।
वैधर्म्यस्य त्विति । विशिष्य तु तदन्योन्याभावव्याप्यधर्मत्वं तद्वैधर्म्यमित्यर्थः ॥
व्यतिरेकिधर्मत्वं वैधर्म्यमाचलचणम् ।
रघु॰ टौ० । धर्मान्तरेत्यभ्युपगमवादेन । धर्मपदं समवेत परम् अग्रे च तन्तुमय इति समवेतधर्मान्तरोपलचकमित्यपि केचित् । ननु स्वरूपस्य भेदत्वे इद तन्न वेति संशयो नेदं तदिति विपर्ययश्च न स्यात्, धर्मिणो ग्रहे भेदस्यैव ग्रहात्, अग्रहे च तयो
For Private and Personal Use Only