________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
बाह्यार्थभङ्गवादः |
श्रत्राजः ।
समानाधिकरणोऽभावोन्योन्याभाव:
Acharya Shri Kailassagarsuri Gyanmandir
प्रतौतिः प्रत्येतव्ये न लक्षणं तत्रावृत्तेः भिद्यत इति व्युत्पत्त्या
T
धर्म्येव भेदः पूर्वमुक्रोऽधुना च प्रतौतिरुच्यतेऽतो विरोधः ।
श्रचाः । प्रमाविषयत्वं स्वरूपभेदः एतच्चाव्यावर्तकमपि भेदप्रवृत्तिनिमित्तम्, स्वान्योन्याभावात्यन्ताभाववत्त्वं वा । इतरेतरेति । नन्वनेन प्रतियोगिसमानाधिकर णोऽभावोन्योन्याभाव इत्यक्तम्, तच्च ध्वंसप्रागभावयोरतिव्यापकम् । न च सदातनत्वेन विशेषणौयम्, तथाप्यव्याप्यवृत्त्यत्यन्ताभावातिव्याप्तेः । प्रत्ययविषयत्वं च व्यर्थम् । एकस्मिन्नवच्छेदे एकस्मिन काले प्रतियोगि
प्रत्ययपदं तु तत्र प्रमाण
I
५७५
स्वचनार्थम् ।
८
या प्रतियोग्यवृत्तिः सदातनोऽभावोऽन्योन्याभावः । न च कावन्योन्याभावाव्याप्तिः, तस्य प्रतियोगिनि कालेपि वत्तेः, अन्यथा सकलकालवृत्तित्वरूप नित्यत्वमप्यस्य न स्यादिति वाच्यम् । वृत्तिपदेन धर्मित्वस्य विवचितत्वात् काले त्वाधारतामात्रत्वात्, तस्याश्च धर्मिभिन्नाया विशेषणताभेदत्वात् । श्रत एव सकल लक्षणानां कालेऽतिव्यापकत्वमपास्तम् ।
८
या दूदमिह नास्तीति संसर्गेण प्रतियोगिताऽवच्छिद्यते, इदमिदं न भवतीति तादात्म्येन तादात्म्यं च तदेकवृत्तिर्धर्मः, एकवृत्तित्वं च स्वसमानाधिकरणधर्मविरोधिधर्मामामानाधिकरण्यम् । संसर्गस्तु नैकवत्तिर्द्धर्मः । श्रवच्छेदकत्वं तन्निरूपकत्वम् । चैकवृत्तिमात्रधर्मावच्छिन्नप्रतियोगिताकोऽन्योन्याभावः । व्यासज्यप्रतियोगिकश्चान्योन्याभावो नाभ्युपगम्यते । संसर्गावच्छिन्न
2
तथा
For Private and Personal Use Only