SearchBrowseAboutContactDonate
Page Preview
Page 592
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org बाह्यार्थभङ्गवादः | श्रत्राजः । समानाधिकरणोऽभावोन्योन्याभाव: Acharya Shri Kailassagarsuri Gyanmandir प्रतौतिः प्रत्येतव्ये न लक्षणं तत्रावृत्तेः भिद्यत इति व्युत्पत्त्या T धर्म्येव भेदः पूर्वमुक्रोऽधुना च प्रतौतिरुच्यतेऽतो विरोधः । श्रचाः । प्रमाविषयत्वं स्वरूपभेदः एतच्चाव्यावर्तकमपि भेदप्रवृत्तिनिमित्तम्, स्वान्योन्याभावात्यन्ताभाववत्त्वं वा । इतरेतरेति । नन्वनेन प्रतियोगिसमानाधिकर णोऽभावोन्योन्याभाव इत्यक्तम्, तच्च ध्वंसप्रागभावयोरतिव्यापकम् । न च सदातनत्वेन विशेषणौयम्, तथाप्यव्याप्यवृत्त्यत्यन्ताभावातिव्याप्तेः । प्रत्ययविषयत्वं च व्यर्थम् । एकस्मिन्नवच्छेदे एकस्मिन काले प्रतियोगि प्रत्ययपदं तु तत्र प्रमाण I ५७५ स्वचनार्थम् । ८ या प्रतियोग्यवृत्तिः सदातनोऽभावोऽन्योन्याभावः । न च कावन्योन्याभावाव्याप्तिः, तस्य प्रतियोगिनि कालेपि वत्तेः, अन्यथा सकलकालवृत्तित्वरूप नित्यत्वमप्यस्य न स्यादिति वाच्यम् । वृत्तिपदेन धर्मित्वस्य विवचितत्वात् काले त्वाधारतामात्रत्वात्, तस्याश्च धर्मिभिन्नाया विशेषणताभेदत्वात् । श्रत एव सकल लक्षणानां कालेऽतिव्यापकत्वमपास्तम् । ८ या दूदमिह नास्तीति संसर्गेण प्रतियोगिताऽवच्छिद्यते, इदमिदं न भवतीति तादात्म्येन तादात्म्यं च तदेकवृत्तिर्धर्मः, एकवृत्तित्वं च स्वसमानाधिकरणधर्मविरोधिधर्मामामानाधिकरण्यम् । संसर्गस्तु नैकवत्तिर्द्धर्मः । श्रवच्छेदकत्वं तन्निरूपकत्वम् । चैकवृत्तिमात्रधर्मावच्छिन्नप्रतियोगिताकोऽन्योन्याभावः । व्यासज्यप्रतियोगिकश्चान्योन्याभावो नाभ्युपगम्यते । संसर्गावच्छिन्न 2 तथा For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy