________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गवादः ।
३७३
ज्ञानमेव वा स्यादैजात्यं तु न भवेदित्यर्थः । ननु ज्ञानसुखयोर्यथा भामग्रौसाम्येपि किञ्चित्कारणभेदाढेजात्यं तथा जड़चैतन्ययोरपि स्थादित्यत आह । न चेति । उभयोरपि प्रकाशतमसो विलक्षणमामग्रौजन्यत्वादित्यर्थः । धमाद्यनुविधीयमानस्येति । धूमादिनानुविधीयमानम्य वयादेः कारणस्य दृश्यत्वात् धूमज्ञानस्य च वकि विनापि जायमानत्वात् धूमधूमज्ञानयोः क्व सामग्रौसाम्यमित्यर्थः । ननु धमज्ञानेप्यदृश्यो वहिः कारणं म्यादिति कथं न सामग्रौसाम्यमत आह । न चेति ॥
भगौ० टी० । दूषणान्तरमाह । न चेति । प्रवृत्तिनियामकत्वेनाभिमतं जानज्ञेययोर्यत् भारूप्यं तद्विज्ञानवाद एव सम्भवति, तयोः सामग्रीमाजात्यात्, बाह्यवादे तन्न मन्भवतीत्यर्थः । साम्ये वेति । सामग्रौसाम्ये बाह्यज्ञानयोजात्यं न स्यादित्यर्थः । ननु तयोरे कजात्यप्रयोजकादकजात्येपि विशेषमामग्रौतोवान्तरवेजात्यमपि स्थादित्यत श्राह। न चेति। ऐकजात्यप्रयोजकसामग्रीमाम्यामिद्धेरित्यर्थः । ननु बाह्यतज्ज्ञानयोरैकजात्यात्तत्प्रयोजकत्व मिष्यत इत्यत आह । न चेति । बाह्य तन्नातीयताप्रयोजकदृश्यकारणव्यभिचारेण ज्ञानस्य न तज्जातीयत्वमित्यर्थः ॥
रघ ० टी० । विज्ञानवादे ज्ञेयस्य ज्ञानाभिन्नत्वात्मामग्रीसाजात्यात् बाधकाभावाच ज्ञानज्ञेययोराकारमाम्यं मम्भवति न तु बाह्यवाद इत्याह । न चेति । न च ज्ञानज्ञेययोरेकाकारता
For Private and Personal Use Only