SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३७२ आत्मतत्त्वविवेक मटी के प्रवृत्तिमम्भवेपि मरो चिनिचये प्रवृत्तिर्न म्यात् तत्र वहिवम्य प्रवर्तक ज्ञानमारूप्यम्याभावादित्यर्थः ।। रघ• टो। श्राकारमारूप्यं विकल्यप्रवृत्ति विपश्यों में काकारत्वम् । अर्थनीयमाकप्यं दयो रिकारच्छेद कैकाकार पा! किन ? तदभावेपि रङ्गताकारेण निकन्दन रजतार्थिनी यपि प्रवर्तनात् ! अनर्थनीयमा ध्यं दयता नवच्छदकका कारमा नित्वम् । तिनलनकत्वात् मल र जमिति विकन्याद्रजाताधिका लापि प्रतिप्रमाद ।। न च बाद्यवादे ज्ञानोपयोविवक्षितमासयमभवः सामनौवैषम्धात् ! साम्ये वा जायचैतन्यघोरे कशेषप्रसङ्गात् । न च साम्येप्यवान्तर विशेषात् काव्यविशेषव्यवस्था मिथः मामग्य न विधालेन्न सायमानत्वात । न च कार्योन्नेयं मामला साम्यं, बाह्ये धूमाद्यनुविधौयमानम्य कारणस्य दृश्यत्वात् धूमज्ञानस्य च ताभिचारोपलम्भात् । न च तदेव कारणमेकत्र दृश्यमदृश्यं चान्यवेति युक्तम् ।। पाक • टो • ! एतच्च मारूप्यमङ्गोकृत्यो वस्तुत: मारू प्यमेव नाम्तोत्याह । न चेति । विवक्षित दति। प्रवृत्तिनियामकल्वेनेट दत्यर्थः । माम्ये वेति । अभिन्नमामग्रीकत्वेन मर्वमज्ञानं स्यात् For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy