________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३७४
आत्मतत्त्वविवेक सटौ के
प्रयो जिका काचनानुगतानतिप्रमका मामग्री येन तत्माम्यपि विशेषमामग्रीभेदात्कार्यभेद इत्याह । न चेति । कार्यमाजान्योनेयं मामग्रीमाजात्यं दूषयति । न तेति । वस्तुतो बाद्यबाद विज्ञानस्य तद्विषयत्वातिरिक्त तदाकारवे न किञ्चित्प्रमाणमम्ति येन तवलादतीन्द्रियमेव किञ्चित्प्रयोजक कल्पनीयमिति भावः ॥
यदि च नौलिमादिविज्ञानम्य जातिविशेषः कथं तदतिपत्य नेयं स्पृशेत, ज्ञेयस्य चेत् कथं ज्ञानं तदिशिंष्यादिति जातिमङ्करापादनप्रस्ताव चिन्तितप्रायम् । तमात् स्फुरित एव ज्ञानं प्रवर्तयतौति गले पादुकयाप्यङ्गोकारयितव्यो गत्यन्तराभावात् ।
५० टो। आकारमारूप्याद्विकन्यः स्खलक्षण प्रवर्त्तयतौत्यत्र दूषणान्तरमाह । यदि क्षति ! आकारो हि नौलत्वं, तद्यदि ज्ञानगता जातिम्तदा मा जेथे नोले न वर्तते, जयगता रत्तदा ज्ञाने कथं वर्त्ततामिति नाकारमाध्यमित्यर्थः । ननूभयत्र वर्नतां को दोष इत्यत आह । जातिमकरोति । एवं मति जानत्वानुभवत्वमाक्षात्वादिभिः माकये म्यादित्यर्थः । प्रकृतमुपमहरति । तम्मादिति ॥
भगौ . टी . । श्राकारमारूप्ये दूषणान्तरमाह। यदि चेति ॥
For Private and Personal Use Only