________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
रघु ० at.
क्षणभङ्गवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
• । जातिमङ्करं माजात्ये बाधकमाह । यदि चेति ॥
३७५
9
तर्हि स्फुरित स्वाकारे एव प्रवर्त्तयतु तत्र प्रवृत्त एव चार्थो तत्सदृशमर्थमासादयति प्रभायां प्रवृत्तो मणिवदिति चेत् । न अभिमतार्थक्रियासामर्थ्यविरहिण्यप्रवृत्तेः । न च बाह्ये विकल्पाकारारोपसम्भवः तस्य तेनासंस्पर्शात् । न चाकारे बाह्यत्वारोपः स्वरूपे स्फुरत्यस्वरूपारोपानवकाशात् । प्रभायां तु मणिबुद्ध्यैव मयर्थी प्रवर्त्तते न तु तदबुद्धयेति दृष्टान्तोप्या
भासः ।
शङ्क० टी० । तदनेन प्रघट्टकेन शब्दलिङ्गविकल्पानामलौकविषयत्वं निराकृत्य श्राकारो वेति मौत्रान्तिकमतं दूषयितुमाशङ्कते । तति । विकल्पानां प्रामाण्याभिमानमुपपादयति । तत्रेति । संवादात्प्रमाणत्वेनाभिमान इति भावः । परिहरति । नेति । अर्थक्रियाममप्यर्थेऽथे क्रियार्थी प्रवर्त्तते न तु ज्ञानाकारस्तथेत्यर्थः । ननु बाह्यर्थक्रियाममर्थ ज्ञानाकारारोपात्प्रवृत्तिः स्यादत श्राह । न च बाह्य इति । बाह्यन्य त्वन्मते विकल्पेनासंस्पर्शात् । ननु ज्ञानाकार एवं बाह्यत्वमारोप्य प्रवृत्तिः स्यात्तदर्थक्रियाममर्थमेव यत इत्यत श्राह । न चेति । स्वरूप इति । स्वप्रकाशेन जानाकारे स्फुरति तत्र विशेषदर्शनादारोपानुपपत्ति
For Private and Personal Use Only