SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८८ अात्मतत्त्वविवेक मौक प्रवृत्तिजनकस्वभावतया गोज्ञानाइवि प्रवृत्तेरश्वे च प्रवृत्त्यभावोऽश्वाविषयत्वेनैवोपपन्नो न तस्याश्वव्यावृत्तिविषयकत्वकल्पक इत्यर्थः । प्रवृत्त्यन्मखोऽपि । निवृत्तिप्रयत्नेन रहितोपौत्यर्थः। तदर्थमपि न तम्य व्यावृत्तिविषयकत्वं कल्यं गोज्ञानानन्तरमश्वे गोत्वाभा वादेव तदपपत्तरिति भावः ॥ रघु० टौ । व्यावृत्तेनिःस्वरूपतया तत्र स्वरूपभेदोन संभवति किंतु सा स्वत एव व्यावृत्ता विधिस्तु सस्वरूप इति तस्वैव स्वरूपभेदः म चान्यापोह दति स्वरूपभिन्नम्य तस्य भानेऽन्यापोहभानमित्याशङ्कते। स्वरूपेति। स्वरूपभिन्नोविधिरवास्तवोभामते वास्तवो वा' श्राद्ये। अलौ केति। अलौकास्य निःस्वरूपतायास्त्वयवों तत्त्वात् मस्वरूपत्वे तु अलौकत्वव्याघात इत्याह । तस्येति । स्वरूपविधी मस्वरूपताभ्युपगमे। द्वितीये स्वलक्षणास्यति । स्खलक्षणस्य निर्विकल्पकमात्रवेद्यतायास्त्वयाऽभ्युपगमादित्यर्थः। अस्माकंतु विकल्प - विषयस्यान्यापोहशालिनोपि विधे: स्वरूपेण म्फरणं न विरुद्धमिति भावः। अपि च गोशब्दादन्यव्यावृत्तिभानं कि गवि प्रवृत्तये किवाऽ श्व तदभावाय उत अश्वानिवृत्तये, नैकमपोत्याह। अपिचेति । गोशटात्प्रत्यक्षतश्च प्रतोते गवि प्रवर्तते, नाश्वे, तम्यागोशब्दार्थत्वादिन्द्रियामन्निकर्षाच्चाप्रतीतेः प्रवृत्तौ प्रवृत्तिविषयप्रत्यक्ष ऽस्यापि हेतुत्वात्, यदात्विन्द्रियमन्निकर्षागोमाधारणाकारमश्व मुपलभते तदा गवाकया प्रवृत्त्युन्मुखोपि तत्र गोरन्योन्याभावं प्रतीत्य निवर्त्तते यदा त्वयंगौरितिभ्राम्यति तदा प्रवर्त्तत एवेत्यर्थः ॥ For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy