________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नगाभवादः ।
त्वे नाभिमतं गोत्वादि यदि स्वरूपं तदा कथमलौकमित्यर्थः । खरूपविधाविति । स्वरूपत एव विधावित्यर्थः । किं च गोत्वमन्यापोहरूपं यदि विधिस्वरूपं भवेत् तदा स्वलक्षणतामामादयेत् तथा च वस्तुतस्तस्य मविकन्यकविषयता न म्यादित्यारु । स्खलक्षणम्य चेति। यद्वा स्वलक्षणमन्यापोहत्वेन ग्टह्यते इति वाभिमानोऽनुपपन्न इत्याह। स्वलक्षणम्य चेति। अपि चेति। पूर्वमश्वव्यारत्ते!शब्दादभानेपि नार प्रवर्तत इत्युकमिटानोमश्वा प्रतीत्येव नाश्वे प्रवर्त्तत इत्युच्यत इत्यपौनरुक्त्यम । ननु गोपटादश्वव्यात्तिन्त्र म्फरेन दा गां बधानेतिदेशितोगवाश्वमेकत्र पश्यन्नव बनाया सहि तत्र नाश्वप्रतोतिरित्यत श्राह। यदाविति । प्रवृत्युन्मखोणि प्रवज्ञानवानपि नाश्वे प्रवर्त्तते प्रेषविषयाहोरय भिन्न इति जानादा नायं प्रेषविषय इति ज्ञानाद्वा प्रेषविषयतावच्छेदकं बोल दिह नास्तौति ज्ञानाद्वा नायं गौरिति ज्ञानाद्वा न प्रवर्तत इत्यर्थः ।
भगौ • टौ । ननु व्या रत्तिर्न व्यावृत्त्यन्त राड्यावृत्ताऽनवम्दा नात् किन्तु स्वरूपत एव. विधिस्तु व्यावृत्तिप्रतियोगौति विशेष इत्याह । स्वरूपभेद एवेति । व्यात्तिस्तुच्छा तम्यामस्वरूपायां न स्वरूपभेदो विधित्वापत्ते रित्याह। अलोके ति। न चाविधि:पायाम्तम्या अलौकविषयके मविकन्यके विषयत्वमम्भव इत्याह । स्खलक्षणस्य चेति । नवगोज्ञानावि प्रवृत्तिवदश्वे निवृत्तिरनुभूयते तद न्यथानुपपत्त्या तम्यानुभविकगो विषयकत्ववदश्वव्यावृत्तिविषयक त्वमपि कल्प्यत इत्यत आह । अपि चेति । ज्ञानम्य स्वविषय
For Private and Personal Use Only