________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेके सटौके
भेदविषयकग्रहाभावो वा, आये निवृत्तेरपीति । अत्र हेतुः, तखेतोरिति । शुक्रौ नेदं रजतमिति ज्ञाने रजताभेदाग्रहस्य निवर्तकस्य दर्शनाचको रजतभ्रमे प्रवर्तकभेदाग्रहवनिवर्तकरजताभेदाग्रहस्थापि सत्त्वानिवृत्तिरपि स्यादित्यर्थः । द्वितीय गते । नासाविति। रजतभेदाग्रहस्य प्रवर्तकत्वे तदभावो रजतभेदग्रहो निवर्तकः, म चात्र नास्तौति न नित्तिरित्यर्थः । तस्यानिवर्तकत्वे नेदं रजतमिति ज्ञानाविवर्तत, रजते रजतभेदग्रहेऽन्यथाख्यात्यापत्ते रजते रजताभेदायहानिवृत्तिर्वाच्या, तथा च नाविदं रजतमिति ज्ञानेपि रजताभेदाग्रहानिवृत्तिः स्थादित्याह । तौति ॥
रघु० टौ० । अथ अन्यथात्वं व्यधिकरणप्रकारकत्व ख्याती निषियते, तच्चेच्छादौ प्रतीतम्। न च निषेधाधिकरणे निषेध्यप्रतीतिरप्यङ्गम्, मानाभावात् । शक्त्यादौ रजतत्वादिप्रकारकज्ञानाभावे कथं तत्र रजतार्थिप्रवृत्तिरिति चेत्, रजतादिगोचरात् प्रमुष्टतत्तांशकाद्रजतमित्यादिस्मरणात् । अचाह । न चेत्यादि । न च प्रवृत्तिविषयस्य ज्ञानं नियामकम्, तत्र रजतादिभेदग्रहेपि प्रवृत्त्यापत्तेरित्याह । न चेति । तत्महित: प्रवृत्तिविषयतज्ज्ञानमाहितः। स्वतन्त्रोपस्थितस्येष्टस्य भेदाग्रहः । भेदाग्रह इति यत्र क्वचित्मतो भेदस्य प्रवृत्तिविषयेऽग्रहो वा तत्राग्रामाणस्तनिष्ठो भेदो वा। श्राद्ये अग्रहेति। यद्यपि प्रवृत्तौ भेदस्य विवक्षायामविवज्ञायां च समानमेव निवृत्तावभिधास्थमान दूषणम् तथापि
For Private and Personal Use Only