________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्याभवादः ।
म्बादित्यत आह । तत्त्व इति । भेदम्य तत्र मत्त्वात्तग्रहादभेदारोपो भवत्यभेदम्तत्र नास्तौति तदग्र(हा)(हे सत्यपि कचिाङ्दग्रहः प्रमज्यत इत्याह । न चेति । ननूप स्थितेष्टमंदाग्रहः प्रवर्तकः, उपस्थितानिष्टभेदाग्रहश्च निवर्तकः, तत्र यद्यपौदंत्वेनानिष्टोपस्थितिस्तथापि नानिष्टतावच्छेदकप्रकारेण, तथा च कथं तत्र निवृत्तिः स्यादिति चेन्न । इदं रजतं न गुकिरिति भ्रमानिवृत्तिप्रसङ्गात्, तत्र शुक्रित्वेनैवानिष्टग्रहात् । न च स्वतन्त्रोपस्थितानिष्टभेदाग्रहो निवृत्तिहेतुरत्र त्वभावप्रतियोगिवेनानिष्टोपस्थितेन निवर्त्तत इति वाच्यम् । वणिग्वौथ्यभावप्रतियोगोदं रजतं इति भ्रमान्न तर्हि प्रवर्तत, दृष्टस्थाभावप्रतियोगित्वेनैव भानात् । किं च दमे रङ्गरजते इत्यत्र विपरौतारों युगपत्प्रवृत्तिनिवृत्ती स्वातामुभयकारणमत्त्वादिति (दिगौनि) दिगर्थः ॥
भगौ० टी० । नन्वेवमारोपनियमोपि न स्यात्, अभदारोपहेतुभेदाग्रहवद्भेद ज्ञानहेतोरभेदाग्रहस्यापि भावादित्याह । प्रवृत्तिवदिति । अभेदारोपे भेदाग्रहस्य हेतुत्वेऽन्यतरकोटिप्रकारकतायां ज्ञानस्य न तनियामकं, किन्तु सामग्रौ विशेषः, न चान्यकार्यमामग्रौ अन्य कार्यनियामिका, कार्ययोरभेदापत्तेः, एवं चारोपेऽदृष्टविशेषादेव सामग्रीमध्यप्रविष्टानियम इत्याह । अग्रहस्येति । नन्वेवमभेदाग्रहो हेतुरपि न स्यादित्यत आह । तत्व इति ।
For Private and Personal Use Only