________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेक सटीक
रघ० टौ. । द्वितीयमाशय निराकरोति । अथेति । अथोपस्थिते धर्मिणि स्वतन्त्रोपस्थितयोरिटानिष्टयोर्भदायही प्रवृत्तिनिवृत्ति हेतू इति चेत्, रजतयोरङ्गरजतयोर्वा दमे रज तारजते इति ग्रहादेकत्र युगपत्प्रवृत्तिनिवृत्यापत्तिः । अश्च यद्धर्मिमाकाङ्क्षा दृष्टस्योपस्थितिस्तत्र प्रवर्त्तते यद्धर्मिमाकाशा चानिष्टस्य मा तत्र निवर्त्तते, श्राकाङ्गा चोपस्थितिवत्तिधर्मान्तरं यशादुपस्थितस्य विशेषणस्योपस्थितेषु विशेष्येषु कचिदेव भवतां) विशिष्टबुद्धिरिति चेत्, अतिरिका काझायां मानाभावात्. यथायथं व्याप्यपरामदिरन्ततो भवतां तन्नियामकत्वाभिमतादेव विशिष्टबुड्युत्पादनिया)मसम्भवात् ।
प्रतिवत् प्रतिपत्तावप्युभयाग्रहस्तुल्य इति चेन्न । अग्रहस्या विवक्षितत्वात्, सामग्रौविशेषादेव तत्सिद्देः । तत्त्वेऽपरिस्फुरतौति तु नियमः। न च क्वचिदपि भेदाभेदावभावपि तत्त्वं यतस्तथा स्यादित्येषा दिक् ।
शङ्क० टौ । ननु भ्रमोत्पत्तेः पूर्वे शकिर जनभेदायहवत्तदभयाभेदाग्रहो प्यस्त्येव, तथा च भेदाग्रहादभेदारोपवदभेदाग्रहाड़ेदज्ञानमेव किं न म्यादित्या शकते । प्रवृत्तिदिति । अभेदारोपे दोषस्य भेदज्ञाने च दोषाभावम्य कारणतया न योगपद्यापत्तिः, न हि दोषन दभावयोर्योगपमिति परिहरति । मामग्रौति । नन्वेवं भदग्रहे मत्यपि क्वचिदभेदारोप:
(१) नियमादनियमसम्भवात् इति १ पु० पा० ।
For Private and Personal Use Only