________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अात्मतत्त्वविवेक सटीक
सहकारिसाकल्ये तत्र कार्यानुत्पादेन स्वभावस्यैव तत्प्रयोजकत्वात् । अथ बौजमपि भ्रष्टं शिलाममानमिति चेत् न प्रभृष्टबौजत्वमेवास्ता तादृशो धर्मः श्रासादयतु वा भर्जनाद्यभावोऽपि सहकारिभावं करणमेवेत्यस्य च सत्यन्तानुषङ्गात् । यद्धर्मावच्छिन्नस्य महकारिमाकल्ये ऽवश्यं करणं तत्त्वमर्थः । एवं चैतनिमित्तकसमर्थव्यवहारविषयस्यापि महकारिरहितस्य बीजादेः करण विरहायभिचारेण न व्याप्तिमिद्धिरित्याह। ततश्चेति न च यावत्सत्त्वं करणं करणनियतजातिमत्त्वं वा तथा अमिद्धत्वात् अकरणद शायामपि तादृशत्वाविरोधाच अनियमप्रसङ्ग निरस्थति नियमस्य चेति तु सम्प्रदायः । अथ भवतां पटादौ नौलव्यवहारस्य नौलं रूपमिव समर्थव्यवहारस्य शुद्धं जननं निमित्तं लाघवात् । अत एव जनकतावच्छेदकरूपवत्त्वमपि परास्तमिति चेत् अस्तु तावदेवं तथापि निमित्तमत्त्वामत्त्वाभ्यामेव व्यवहारतदभावोपपत्तेरविरोधात् । निमित्ततदभावयोः करणाकरणरूपयोरेव विरोध इति चेत् न तस्याग्रे निरसनीयवात् । एतेन कारिपदबोध्यत्वेन करणप्रसञ्जनं करणविरहेण च कारिपदबोध्यत्वाभावमाधनमपि व्याख्यातम् ॥
स्यादेतत् । एतावतापि भावस्य कः स्वभावः समथितो भवति न हि क्षेपाक्षेपाभ्यामन्यः प्रकारोस्तौति चेत् । न दृषणाभिधानसमये) निश्चयाभावेनैव सन्दि
(१) दूषणावसरे-पा० १ पु० । अयमेव भगीरथसम्मतः ।
For Private and Personal Use Only