________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
क्षणभङ्गवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
६१
त्यन्तायोगव्यवच्छेदेन कदाचिज्जनननिमित्तकत्वेनाप्युपपत्तेः करणमेवेत्यत्रापि सहकारिसाकल्ये सतीत्यनुषजनीयम् नाकरणमित्यर्थात् । ततश्चेति । जननयोग्यताममर्थव्यवहारनिमित्तं न तु जननोपधानमित्यर्थः । नन्वङ्कुरकारणं बीजं यद्येतत्क्षणवृत्ति स्यादेतदव्यवहितोत्तरक्षणे ऽङ्करजनकं स्यात् श्रयं क्षणो यद्यङ्कुरकारणाधारः स्यादङ्करोत्पत्तिपूर्वक्षणः स्यात् अङ्कुरो यद्येतत्क्षणवृत्तिकारणकः स्यात् एतदव्यवहितोत्तर क्षणोत्पत्तिकः स्यादिति तर्कात् चणिकत्वं स्यादित्यत श्राह । नेति । सर्वत्र विपचबाधकाभावेन व्याप्यभावान्मूलशैथिल्यमित्यर्थः ॥
अन्यथा
रघु० टौ० । समर्थेति । तथा च न प्राशुतसाध्यावैशिष्यमिति भावः । हेतुः प्रसङ्गहेतुः । तादृगित्यादि । तथा च व्यभिचार इति भावः । मुख्यत्वेन व्यवहारस्य विशेषणान व्यभिचार इत्याशयेनाशङ्कते । नामाविति । कथं न मुख्यता श्रतश्राह । तस्येति । जनकजातीयत्वस्य सहकारिविरहप्रयुक्तकार्याभाववत्त्वस्य वा निमित्तत्वे नियमप्रसङ्गात् । द्रव्यत्वादिना बीजजातीय शिलादौ समर्थव्यवहारस्य सहकारिसमवहिते कुर्वत्यपि तदभावस्य वा प्रसङ्गात् नियतं करणं तथा स्वादत श्राह । नियमस्य चेति । नियमस्य करणनियमस्य नियतकरणस्येति यावत् । सत्ये करणमित्यन्तस्य एवकारबललभ्ये महकारिवैकल्ये करणाभावे तात्पर्यम् । तथा च यद्धर्मावच्छिन्नस्याकरणं महकारिविरहप्रयुक्तं तद्धर्मवत्त्वमित्यर्थः । अस्ति चेदं कुर्वशायामपि बौने नास्ति च शिखाशकलादौ सत्यपि
For Private and Personal Use Only