________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९२०
आत्मतत्त्वविवेक मटौके
बडतरेति। अनुकूलयन्तः प्रमाणयन्तः । ते विकिनः। अवेद्यत्वात् यावत् सत्त्वमजायमानत्वात् । कदाचितायमानत्वभव पुरुषार्थत्ते तन्त्रमित्यापायेनापङ्कते। प्रथममिति । विद्यते ज्ञायते । जायमानत्वमात्रं न तन्त्रं परन्तु साक्षाक्रियमाणत्वमित्याशयेनापते । नाध्यक्षेणेति । तदभावेति । प्रायश्चित्ते हि पापध्वंसं तत्साध्यदःखप्रागभावं वोद्दिश्य प्रवृत्तिः तदभयमपि नाध्यक्षरित्यर्थः । पुरुषार्थवे नोपलभिस्तन्त्रं परन्तु तद्योग्यता मा चाभावम्य योग्यप्रतियोगिकन्नम्, अस्ति च दुःखप्रागभावस्येदमित्याशङ्कने ! उपलब्धौति । दृषणया उत्कटरागेण । ननु भोजनयागादेरनिष्टमायासादिमपेक्ष्य नि-- स्वर्गादेर्बलवत्त्वान् प्रवर्तन्त इत्यत आह । मधुविषेति। तदनंअविवेकिनो हि मधुविषसम्पकमप्यन्नं मधमधुरत्याऽपालरमणीयं विषविषङ्गात्त सारयत मा वा मौमरत् उपभुन्म तावदापातमुच को हि हस्तगतं पादगतं करोतीति विचिन्य भुञ्जत इति । सन्ति चेति । तदनं-विवेकिनस्त्वायतिमालोचयन वर्गमपि कुपितफलिफणामडलच्छायप्रतिममित्यपजहतौति । वास्तवं समत्वमपि नास्तोत्याह । न चेति । कण्टकादौति । आदिपदान खगाघातादिपरिग्रहः । नरकादेरप्युपलक्षक स्वर्गादौति । तदनं
स्वर्गेऽपि पातभौतस्य क्षयिणो म्ति निई तिः ॥ इति ।
स्वन्तः शुभोदर्कः। अपरावृत्तेः पुनर्दःखम्यानुत्पत्तः । अनर्थति । वासना अभिसन्धिश्च कामना । यथाहि सुखलिमूनां सत्यपि सुखोपभोगे भूयोभूयः सुखे तदपाये च कामना जायते अन्लाभे चानिषिद्बस्योपायस्य निषिद्धेऽपि यथा कामुकाना म्वदाराणामन्नामे
For Private and Personal Use Only