________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
•
?
बाह्यार्थभङ्गवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
स्वातामित्यर्थः । एतदेवाह । तद्धेतोरिति । नन्विष्टाभेदाग्रहो
न निवर्त्तकः किमिवष्टभेदग्रह इति, स च प्रकृते नास्तीति न निवर्त्तत इति शङ्कते । नासाविति । तत्कारणस्येति । निवृत्तिकारणम्येत्यर्थः । ननु तत्रापि रजतभेदग्रहो स्त्येवेत्यत श्राह । भात्रे वेति । व दोष इति । युगपत्प्रवृत्तिनिवृत्तिप्रसङ्गरूपो दोष इत्यर्थः ॥
भगौ टौ० । ननु प्रत्यक्षेणेदमिति शक्तिर्गृह्यते, दोषात्तच शुक्रित्वं न गृह्यते तदृत्तितया गृहांतेन शुक्लभास्वरत्वेन रजतं मर्यते, दोषादेव तयोर्भेदो न गृह्यते एतावता रजतार्थिप्रवृत्तिजयते सत्व रजतेपि प्रवृत्तौ रजतेन भेदाग्रहोस्त्येव परं तत्रा
६६७
,
For Private and Personal Use Only
विद्यमानतया भेदो न गृह्यते, शुक्तिरजतयोस्तु मन्नपि दोषादित्येवमुपपत्तौ विशिष्टज्ञाने मानाभाव इत्यत श्राह । रजतज्ज्ञानस्य राज्यविषयत्वे तत्र प्रवर्त्तकत्वं न स्यात्, तद्विषयतां विना तद्विषयप्रवृत्त्यजनकत्वात् ज्ञानप्रवृत्त्योः समानविषयतया हेतुहेतुमद्भावनिश्चयात्, प्रवृत्तौ वा घटेपि प्रवृत्तिप्रसङ्ग इत्यर्थः । ननु शुक्रिज्ञानमत्रिहितरजत ज्ञानं शुत्य विषयकमपि तत्र प्रवर्त्तकं स्वादित्यत श्राह । न च तज्ज्ञानेति । तथापि कदापि घटज्ञानसान्निध्यातत्रापि प्रवर्त्तकं स्यादित्यर्थः । न चेति । पुरोवर्त्ति रजतज्ञानमहितो मेदाग्रहः प्रवृत्तिनियामक इत्यपि नेत्यर्थः । भेदाग्रह प्रवर्त्तकले किमग्रहो विशेष्यः, श्रग्टद्यमाणो भेद दूति भेदो वा विशेष्यः श्राधे सत्यरजतेपि प्रवृत्तेरग्रहमात्रं वा प्रवर्त्तक
}