________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७६०
आत्मतत्त्वविवेके मटीक
दूषितत्वादित्यस्य विज्ञानवाद निरासे नेत्यादिः। अस्तु तर्हि भवतामिवास्माकमपि वस्त्वन्तरं परन्त मन्तानरूपमत पाह। योऽपौति । सिद्धो ह्यहमास्पदमात्मा विरुद्धधर्माध्यामविरहादभेदप्रतिमन्धानाचाभिन्न एव न सन्तन्यमान इत्यर्थः ।
न तृतीयः। अहमिति विकल्पस्य सवस्तुकतायाः प्रागेव प्रसाधनात् । अवस्तुकत्वेऽपि न तत्र प्रकृतोपयोगिभेदाऽग्रहसम्भवः । सदसदारोपितमत्त्वारोपितासत्त्वव्यधिकरणाव्यपदेश्यभेदेन पड्विधस्याऽपि भेदस्याऽग्रहोऽभेदारोपौपयिकतया तत्र न मम्भवतीत्युक्तत्वादिति।
शङ्क० टौ०। प्रागेवेति । प्रत्यचदृष्टभावित्वे माहादेव मवस्तुक इत्यादिनेत्यर्थः । अभ्युपगम्याह । श्रवस्तु कल्वे पौति । प्रकृतम् , अभिन्नत्वेन प्रतिमन्धानं, तदुपयोगौत्यर्थः । मदमदिति । पालयविज्ञानविषयाणामलौकानां मतोभेदम्याऽग्रहस्तावन सम्भवति अलौके तदनभ्युपगमात् । नामतः । प्रतिप्रसनकत्वात् । नाप्यारोपितमत्त्वस्य भेदस्याग्रहो विरोधात् भारोपे मत्यग्रहानुपपत्तः । नाप्यारोपितामत्वस्य भेदस्याग्रहः, श्रमत्त्वस्यारोपे पारमार्थिकमत्वप्रसङ्गात् । व्यधिकरणाव्यपदेश्यभेदाग्रहो यद्यभेदारोपहेतुस्तदा सर्वत्राभेदारोप: स्यादित्यर्थः ।
For Private and Personal Use Only