SearchBrowseAboutContactDonate
Page Preview
Page 806
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनुपलम्भवादः। भगौ० टी०। द्वितीयः प्रवृत्तिविज्ञानसन्तानान्तःपायमितिकादाचित्कप्रत्ययरूप इति पक्ष इत्यर्थः । चैकानोति । अतीतत्वादिविरुद्धधर्मग्रहस्य भेदावगमकत्वाज्जन्मान्तरौचकेवा पर्थः । ननु प्रवृत्तिविज्ञानान्तःपातिनौनामहमिनियुहीनां . पभेदपक्षेऽप्यहन्त्वविषयत्वेन समानोपादेयत्वेन वा न्यादित्यत आह । कथञ्चिदिति । तदर्थस्यैवेति । यमिवाच प्रवृत्तिविज्ञानविषयघटादौ प्रतिसन्धाममुपक्रान्तं किन्न लामेककर्टत्वेन प्रतिमन्धानमिति पूर्वापरविरोधः, तथापि प्रवत्तिविज्ञानान्तःपात्यालयविज्ञानस्य विषयः स्वात्मैव खितः खप्रकाशत्वात् तथाच प्रवृत्तिविज्ञानानुतापि तस्येत्यदोषः । दूषितत्वादिति । भेदनिश्चयेन विज्ञानवादनिराकरकोपः । तबिवत्तौ चेति । तथाच विरुद्धधर्माभावादात्माप्यभिः बिह रत्यर्थः। रघु० टौ०। कादाचित्काहम्प्रत्यय एवालय इति पलायी। नापौति । भेदनिश्चयमिति । प्रतीतत्वादिविरुद्धधर्मग्रहयेव भेदग्रहत्वात् तद्हे कदाचिदप्यभेदाग्रहात् कथञ्चित्, प्रहमास्पदत्वेन प्रतिमन्धिः, स्मरणं प्रतीत्योरेकककत्वप्रतिमन्धानं च अहमारसदस्य ज्ञानस्य विषयान्तरविरहेऽपि स्वप्रकाशतया तस्यैव तदर्थत्वं, तदभिधानं च प्रतिसन्धेरुपपादनाय अज्ञाते तदयोगात्, न तु प्रवृत्तिविज्ञानानामेककर्टकत्वप्रतिसन्धानं तदर्थानां च स्मरणमिति। अनुपदमेव दर्शितरहस्यमेतत् । तेभ्योपि प्रवृत्तिविज्ञानेभ्योऽपि । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy