________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७८८
आत्मतत्त्वविवेके सटौके
स्वयमनभ्युपगमात्। योऽप्यभ्युपगच्छेत् सोऽपि विरुद्धधर्माध्यासाझेदमिच्छेत् तन्निरत्तौ च तन्नित्तिम् ।
.
.
• टॉ० । नापौति । तदन्तःपातिकादाचित्काहंप्रत्ययरूपि(१) द्वितीयोऽपि पक्षो नेत्यर्थः। तद्भेडा ग्रहस्ताक्न नियामप्रयोगको वाच्चस्तविकल्पयति । खरूपत दति। विज्ञानानामेवान्योन्यमित्यर्थः। पूर्वाहमिति। श्रालयविज्ञानमात्राझेदग्रह इत्यर्थः । पक्ष । क्रियात्वेन कर्तृत्वेन च भेदस्यैव ग्रहादतीतानागतवादिना चेत्यर्थः । कथञ्चिदिति । यतेंदाग्रह इत्यर्थः । प्रहमिति । क्रियात्वेन कुतस्तस्यैव प्रतिमन्धानं न तु पूर्व भेदेन ग्टहीतस्यापि विज्ञानस्य विषयप्रतिसन्धानं दृश्यते तदपौत्यर्थः । न च तेभ्योऽपौति । प्रवृत्तिविज्ञानेभ्योऽपौत्यर्थः । उकमेवेति । चैकामोल्लेखस्य भेदनिश्चयमन्तरेणेत्यादिना । विषयत इति । पापमानानां परस्परं विषयतो भेदाग्रहो न प्रतिसन्धान हेतुरित्यर्थः । सहौति । श्रालयविज्ञानहेतुरित्यर्थः(२) । स्वयमिति । पाणिति. ज्ञानस्य त्वया वस्त्वन्तरविषयत्वानभ्युपगमादभ्युपगमे वाम एवाऽऽत्मेत्यर्थः । ननु बया तावदभ्यपगम्यते विषयः म च ताबत मानव मियत, न त्वेक इति कुत आत्ममिद्धिरित्यत आह । योऽपौति । तत्र भेदसाधकविरुद्धधर्माध्यामाभावादेकत्वमेवेत्यर्थः ।
(१) रूपो वेतौति २ पु. पा० । (२) विषय इत्यर्थ इति २ पु० पा० ।
For Private and Personal Use Only