________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः ।
७६१
अथवा इहानुभवः १) कालान्तरभाविनौं स्मृति जनयेत् तज्जनितो वा संस्कारः, सोऽप्यतौन्द्रियः प्रत्यक्षसिड्वो वा, अतीन्द्रियोऽपि तावत्कालावस्थायौ २) सन्तन्यमानो वा, अध्यक्षसिद्धोऽपि तदत्तरबुद्धिारारूपः तदन्यो वा तदिशेषो वा, विशेषोऽप्यनुभवप्रभवत्वमा वा अनुभवितृसन्तानवैजात्यं वा। तत्र न प्रथमः। अनुत्पन्नानन्वयध्वस्तयोरविशेषात् । नापि दृश्योऽन्यः। तस्यानुपलब्धिबाधितत्वात्। नाप्यनुभवप्रभवत्वमाचं विशेषः। न हि कर्मकरकरोपनौतमेव बीजं क्षितिमासाद्याङ्करं कुरुते न तु प्रमादपतितम्, तथा नौलाद्यनुभवप्रभवसन्तानः ३) पौताद्यनुभवेनैवोपनीयतां नौलाद्यनुभवेनैव वेति न कश्चिदिशेषः। एवं चाऽननुभूतेऽपि स्मरणप्रसङ्गो न चानुभूते पौति ।
शङ्क० टौ० । प्रतिसन्धानबलात् प्रत्यक्षतः कक्यं साधयित्वा सम्प्रति मृत्यन्यथानुपपत्त्याऽनुभविटमोरभेदं साधयितुमुपक्रमते । अथवेति । इह त्वत्पक्षे । द्वितीयविकन्य' ४) विकल्पयति । सोऽपौति । द्वितीयविकल्पस्थ प्रथमविकल्पं विकल्पयति। तावत्कालावस्थायौति ।
(१) किमिति पाठः। (२) तत्कालावस्थायौ इति पाठः । (३) नौलाद्यनुभवसन्तानः । इति पाठः । (४) द्वितीयं विकल्पमिति पाठः ।
For Private and Personal Use Only