SearchBrowseAboutContactDonate
Page Preview
Page 808
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनुपलम्भवादः । ७६१ अथवा इहानुभवः १) कालान्तरभाविनौं स्मृति जनयेत् तज्जनितो वा संस्कारः, सोऽप्यतौन्द्रियः प्रत्यक्षसिड्वो वा, अतीन्द्रियोऽपि तावत्कालावस्थायौ २) सन्तन्यमानो वा, अध्यक्षसिद्धोऽपि तदत्तरबुद्धिारारूपः तदन्यो वा तदिशेषो वा, विशेषोऽप्यनुभवप्रभवत्वमा वा अनुभवितृसन्तानवैजात्यं वा। तत्र न प्रथमः। अनुत्पन्नानन्वयध्वस्तयोरविशेषात् । नापि दृश्योऽन्यः। तस्यानुपलब्धिबाधितत्वात्। नाप्यनुभवप्रभवत्वमाचं विशेषः। न हि कर्मकरकरोपनौतमेव बीजं क्षितिमासाद्याङ्करं कुरुते न तु प्रमादपतितम्, तथा नौलाद्यनुभवप्रभवसन्तानः ३) पौताद्यनुभवेनैवोपनीयतां नौलाद्यनुभवेनैव वेति न कश्चिदिशेषः। एवं चाऽननुभूतेऽपि स्मरणप्रसङ्गो न चानुभूते पौति । शङ्क० टौ० । प्रतिसन्धानबलात् प्रत्यक्षतः कक्यं साधयित्वा सम्प्रति मृत्यन्यथानुपपत्त्याऽनुभविटमोरभेदं साधयितुमुपक्रमते । अथवेति । इह त्वत्पक्षे । द्वितीयविकन्य' ४) विकल्पयति । सोऽपौति । द्वितीयविकल्पस्थ प्रथमविकल्पं विकल्पयति। तावत्कालावस्थायौति । (१) किमिति पाठः। (२) तत्कालावस्थायौ इति पाठः । (३) नौलाद्यनुभवसन्तानः । इति पाठः । (४) द्वितीयं विकल्पमिति पाठः । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy