________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नगाभवादः ।
प्रयोक्रव्यमित्याह । यथास्वभावेनेति। कुर्वद्रूपत्वेनेत्यर्थः। तथाहि सामग्रीमध्यगतं बीजमकरकुर्वद्रूपत्वजातीयमङ्करप्रयोजकत्वात् यन्नैवं तन्वं यथा शिलाशकलमिति भावः । अनुमाने उपनयावयवमाह। बौजजातीवाश्चैत इति। श्रादिपदात् कृषौबलनीयमानबोजसङ्ग्रहः । यदा यद्यद्रूपमिति मामान्यव्याप्तावेव तन्मते कुर्वद्रूपत्वदृष्टान्तोन्वयेनैव । उपदर्शितव्याप्तौ बौजमाइ । तद्रूपत्वेति ॥
-
भगौ . टी. । यद्यपमिति । बौज बौजवावच्छिनकारणताक बोजत्वात् यन्त्र तथा तब बीजजातीयमित्यर्थः । स्वभावेन कुर्वद्रूपत्वेनेत्यर्थः ।।
रघु० टी० । स्वभावेनेति । स्वौयो भावो धर्मी जातिभेदः परेषां कुर्नद्रपत्वमस्माकं तु बोजवादिकं सामान्यतश दृष्टान्तता ॥
ततश्चास्ति किञ्चित् कार्य यत्र बोजत्वेन बौजमुपयुज्यते इति बोजानुभव एवासाधारणं कार्य यच बोजत्वं प्रयोजक तच्च सर्वम्मादेव बीजाद्भवतीति किमनुपपन्नमिति चेत् न यौगिकतदनुभवस्य तदन्तरेणाप्युपपत्तेः। लौकिक इति चेत् न सत्यमेतत् न त्विदमवश्यं सर्वस्माद्दौजाद्भवति इन्द्रियादिप्रत्यासत्तेरसदातनत्वात् असावचिकत्वाच ॥
For Private and Personal Use Only