________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्मतत्त्वविवेके सटौके
शा. टी० । तदेवं सामान्यतः सिद्धौ बोजवेनाङ्करं प्रति प्रयोजकत्वमाधनाय परिशेषमुपक्रममाण: शङ्कते। बोजानुभव एवेति। अनुभवो निर्विकल्पकं योगिनिर्विकल्पकं न विषयजन्यमित्याह । यौगिकेति । लौकिकं तु निर्विकल्पकं न सर्वत्र कार्यमिति(१) शङ्कोत्तराभ्यामाह । लौकिक इति ॥
भगौ० टी० । बोजानुभवो बीजनिर्विकल्पकं योगिनामतौन्द्रियविषयकमाक्षात्कारे व्यभिचारेण तदनुभवे विषयस्याहेतुत्वमित्याह । यौगिकेति। न विति। व्यभिचारसन्देहेऽपि कारणत्वानिश्चयादित्यर्थः । इन्द्रियप्रत्यासत्तीनां निर्विकल्पक हेतुत्वादाह । इन्द्रियेति ।
रघु० टी० । अनुभवः साक्षात्कारः । इन्द्रियेति प्रत्यामत्तेरित्यम्मन्मते । परमते तथोत्पाद विशेषस्य ॥
ततश्च योग्यमपि सहकार्यसन्निधानान्नर) करोतीत्यर्थसिद्धम् कार्यान्तरमेवातीन्द्रियं सर्वबौजाव्यभिचारि भविष्यतीति चेत् तन्न तावदुपादेयम् अमू
(१) न सर्वबीज कार्यमिति---- प२ पु० । (२) सनिधेन-~~-पा० २ पु० ।
For Private and Personal Use Only