SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्षणभडवादः। तस्य मूर्तानुपादेयत्वात् परिदृश्यमानमूर्तघटिततया) मूर्तान्तरस्य तदेशस्यानुपपत्तेः नापि सहकार्य मिथः सहकारिणामव्यभिचारानुपपत्तेः॥ शङ्क० टौ । ननु यद्दोजमिन्द्रियप्रत्यामन्नं तनिर्विकल्पक जनयत्येवेत्यत आह । ततश्चेति। तावतापि स्थैर्य सिद्धिरिति भावः । सर्वबीजाव्याभिचारी मर्वबीजजन्यमुपादेयं ममवेतं तन्मते दोषमाह। अमूर्तस्येति । द्रव्यस्येति स्वमते विशेष्यं परिदृश्यमानो मूर्तीङ्करः तथा चाङ्करेण तस्य कार्यस्थ समानदेशत्वं प्रमज्येतेत्यर्थः । ननु तदनौन्द्रियकार्य प्रति बोजत्वावच्छिवं निमित्तकारणमेव स्यादित्यत आह । नापोति । सहकार्य सहकारिसमवहितपोजनिमित्तकमित्यर्थः। स्यादेवं यदि बीजस्य महकारिममवधानं धौव्यं भवेत् । तथा च यदेव वीजं तदसमवहितं तस्यैव तत्कार्य न भवेदिद्याह। मिथ इति । अव्यभिचारानुपपत्तेः । कार्याव्यभिचारानुपपत्तेः । न हि सर्वेषां सहकारिणामेकं किञ्चित् सार्वदिक कार्यमिति नियमोस्तीत्यर्थः ॥ भगौ• टौ । तत् कार्यान्तरम् उपादेयं समवेतकार्यमित्यर्थः । तदप्यमूर्त मूर्त वा । श्राद्ये अमूर्तस्येति । एतच्च बौद्धमतमाश्रित्य तन्मते रूपादेरपि मूर्तत्वात् । अन्ये परिदृश्यमानेति । अङ्करेण सह समानदेशताविरोधादित्यर्थः । नापीति । बोजत्वेन (१) मूर्त प्रतिहततया-पा. १ पु० । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy