________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७५०
आत्मतत्त्वविवेके सटीके
अनुपलब्धेति । तत्र शरीरभेदाग्रहोऽस्ति नपादानोपादेयभावः, तथावे वा पित्रनुभृतस्य पुत्रेण स्मरणप्रसङ्ग इत्यर्थः । घटेति । तदुत्पत्तावपि माजात्याभावात् उपादानोपादेयभावाभावप्रसङ्ग इत्यर्थः ।
बाल्ययौवनभेदेन स्वारौरभेदग्रहोऽस्त्येवेति तत्रोपादानोपादेयभावाभावात्प्रतिमन्धानं न स्यादित्यपि द्रष्टव्यम् ।
घटकपालयोः खबुयोश्चैकाधारत्वात् कार्यकारणभावे सत्यपादानोपादेयभाव इत्याह । एकेति । घटकपालयोर्वास्तवैकाधारता न देशकता, न कालकता, घटकाले च कपालनाशादेशकालयोश्च क्षणिकत्वेन भिन्नत्वादित्यर्थः । काल्पनिकम्येति । तन्त घटयो: कपालपटयोश्च कदाचिदेकाधारताभ्रममम्भवादित्यर्थः । अतिप्रसङ्गमेवाह । परोरेति ।
भगौ० टी० । नन्वभेदाग्रहविशिष्टस्य तस्येवोपाधित्वं तेन बुयोर्भदग्रहे कार्यकारणभावेऽपि शिष्याचार्यबुयोर्न प्रतिमन्धान मित्याह । भेदाग्रह इति । योऽहमद्राक्षं मोऽहं म्पशामौति चाक्षुषस्पार्शनबुयोर्भेदस्य प्रतिमन्धानम्यलेऽपि ग्रहान्नैमित्याह । प्रकृते इति । बुद्धित्वेन तु भेदाग्रहः शिष्याचार्यबुझ्योर प्यम्तौति भावः । शरीरेति । शिष्याचार्ययोस्तु शरौरभेटग्रह एवेत्यर्थः । उपस्थितेन शरोरेपा भेदाग्रहोऽनुपस्थितेन वा । प्राद्ये भिन्नेति । जन्मान्तर शरीरस्यानुपस्थितेन प्रतिमन्धाने बालम्येष्ठमाधनतानमित्यभावादाद्यप्रवृत्तिर्न स्यादित्यर्थः। अन्येऽनुपलब्धेति। परस्य
For Private and Personal Use Only