________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अनुपलम्भवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
७५.०
स्वर्येति । स्यर्यवादिनां स्थिरद्रव्यस्योपादानत्वात् । चाणकत्वऽपि । चणिकवादिमतेऽपि । तदुत्पत्तिः तस्मादुत्पत्तिः कार्यकारणभावः, सा चेत् माचाद्विवचिता, तदा अन्तरितयोः मान निक्योर तथाभावादप्रतिसन्धानापत्तिः, अथ परम्परामा धारणी तत्राह । शिष्येति । तथा च तत्रापि कदाचित् प्रतिमन्वा स्यात् विवक्षादीनां व्यवधायकत्वे मान्तानिकानामपि तथात्व के न वारणीयम् ।
भेदाग्रहे मतौति चेन्न । प्रकृतेऽपि तदभावात । शरीरभेदाग्रहस्तावदस्तौति चेन्न । भिन्नजन्मज्ञानाव्याप्तेः । अनुपलब्ध पितृकेणापि बालेनातिप्रमङ्गात् । घटकपालक्षणयोरतथाभावप्रसङ्गाच्च ।
एकाधारतया नियम इति चेन्न । तस्य वास्तवस्य क्षणिकत्वपक्षेऽपि विषमममयानां क्षणानामभावात्, काल्पनिकत्य त्वतिप्रमञ्जकत्वात् । शरौरबुड्योरपि समानदेशताभिमानात् ।
शङ्क० टौ० । प्रकृते इति । नौलपीतादिधियां भेदेनेव ग्रहादित्यर्थः । एकबुद्धिमन्ता ने शरौरभेदाग्रहो ऽस्ति न तु शिष्याचार्यबुद्धिमन्तान इति न तत्रोपादानोपादेयभाव इत्याह । शरौंरे ति भिन्नेति । तत्र जातिम्मरत्वानुरोधेनोपादानोपादेयभावस्त्वयाङ्गी क्रियते न तु शरीरभेदाग्रह इत्यव्याप्तिरित्यर्थः । दोषान्तरमाह
(२) तथा नियम इति २ पु० पा०
For Private and Personal Use Only