SearchBrowseAboutContactDonate
Page Preview
Page 776
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनुपलम्भवादः । ७५ वा कारण पिट शरौरेणानुपस्थितेन बालस्य भेदाग्रहोऽस्त्येवेति पिटबुद्धिप्रतिमन्धानापत्तिरित्यर्थः । न च भेदाग्रहमात्र नियामक लिङ्गादिना शरौरभेदग्रहेऽपि प्रतिमन्धानादिति भावः । न वा सजातीयं कारणमित्यपादानकारणमतिव्यापकत्वा दित्याह। घटेति। एकेति। उपादानोपादेयत्वभाव इत्यनुषज्यते । तस्येति। उपादानोपादेययोः ममममयत्वाभावादित्यर्थः । अतिप्रमङ्गमेवाह । शरोरेति । रघु० टी० । उपादानोपादेयभावमात्र न नियामकमपि तु भेदाग्रहविशिष्टः भ इत्याशङ्कते । भेदाग्रह इति। भेदाग्रहः कि पूर्वापर जानयोरुत तदतोः तत्राण्यालयविज्ञानयोर्जानावच्छेदकशरीरयोर्वा, श्राद्य प्रकृतेऽपौति । पूर्वापर जानयोर्भदस्याकलनात् । न द्वितीयः । शिव्याचार्योयस्थलेऽपि तत्मत्त्वात् । हतौयं शङ्कते । शरोरेति । तत्रापि व्यक्तिभेदस्याग्रहो वैजात्यम्य वा, द्वितीयेऽपि वस्तुतो वैजात्यस्य वैजात्यत्वेन वा। नाद्यः। बाल्यादिभेदेन भेदे प्रतिमन्धानात् । द्वितीये भिवेति । स्मरणप्रतिसन्धानमधिकृत्य चेदम्, तथा च प्राग्भवीयशरौरवैजात्यम्य चैत्रत्वादेरैहिक शरीर ग्रहणात् पूर्वजन्मानुभूतम्येष्टमाधनतादेः स्मरणं न स्यादित्यर्थः । हतीयेऽनुपलब्धेति । पितुरनुपस्थित्या तबेजात्यत्वस्याग्रहादिति । पिटज्ञानस्यापि परम्परया शरीरद्वारा पुत्रज्ञाननिमित्तत्वादेककर्टकत्वनिश्चयरूपप्रतिमन्धानपक्षेऽपौदं द्रष्टव्यम् । (१) भेदस्य ग्रहेऽपि इति २ पु० पा० । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy