SearchBrowseAboutContactDonate
Page Preview
Page 777
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७६० आत्मतत्त्वविवेके सटीके __ केचित्तु जातिस्मरम्य प्राग्जन्मानुभूतप्रतिमन्धानं भवद्भिरप्युपेयते तन्त्र स्यादित्यर्थ इत्याहुः । __ अन्ये तु उपस्थिताच्छरौरादभेदस्याग्रहोऽनुपस्थितादपि वा, श्राद्ये भिन्नेति । द्वितीयेऽनुपलब्धतीत्याहुः । लक्षणेऽव्या प्तिमण्याइ। घटेति। एकेति । नियम उपादानोपादेयभावस्य । एकाधारत्वे मति कार्यकारणभाव एवोपादानोपादेयभाव इत्यर्थः। तम्येति। तस्य-एकम्याधारम्य(१।। आधारस्थापि चणिकत्वेन भिन्नकालयोनैक देशात्वं, तुन्यकालयोश्च न कार्यकारणभाव इत्यर्थः। शरौरेति । शरीरावयरे शरीरबुड्याद्योरभिमानादित्यर्थः । यद्दा एकेति। एकस्य कारणम्याधारतया नियम उपादानत्व स्य, तथाराधाराधेययोजनकजन्यभाव इत्येकमन्यच्च प्रागत लक्षण मिति भावः । तम्य । जनकजन्ययोराधाराधेयभावस्य । इत्थञ्चाये समानदेशतामा देण्ययोराधाराधेयभावपरत्वम् । एतेन"अभ्रान्तसमतैकावमायः प्रकृतिविक्रिये । ततौ हेतुफलस्योपादानोपादेयलक्षणम्" । इति निरस्तम् । शङ्क० टौ.। अभ्रान्तेति । हेतु फल्नस्य ततो मन्ताविति द्वयमुपादानोपादेयलक्षणम्। किन्तदित्याह । अभ्रान्त: ममत या (१) एकाधारम्येति २ ५० पा० । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy