________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुपलम्भवादः।
७६१
एकावसाय: एकाकारावसाय: सभागसन्तानोपादानोपादेयलक्षणं, विसभागसन्ताने तु प्रकृतिविकारभाव इत्यर्थः ।
भगौ . टौ । एतेनेति । अव्यापकत्वेनातिव्यापकत्वेन च । हेतुफलभावस्य, ततौ मन्ततौ । तथाच कार्यभावे मत्यभ्रान्तः ममतया मादृश्य नैकावमायः तत्सदृश ज्ञानमेकत्वज्ञानं वेति सभागे लक्षणं, विमभागे तु प्रकृतिविक्रिये, प्रकृतिविकारभावः । अत्र कार्यकारणयोः माम्येऽप्येकत्वावमायस्याभ्रान्तत्वममम्भवतीति मर्वाव्याप्तिः, एकत्वावमायमात्रमतिव्यापकं मिथो लक्ष्यावृत्तित्वेनाननुगतत्वेनेत्यर्थः ।
रघु • टौ । एतेन । घटकपालाद्यव्यापकत्वेन(१), लक्षणयो परस्पराक्रान्ताव्यापकत्वेन वा। अचान्तेति । हेतुफलम्य कारणकार्यम्य । नतो मन्ततौ। अभ्रान्तया ममतया माजात्येन एकावभायः एकत्वावमाय: कार्यकारणभावे मति एकत्वावमानिमित्त माजात्यं तेन घटमन्तानयोर्दण्डघटयोश्च नातिप्रसङ्गः । प्रकृतिविक्रिये प्रकृतिविकारभावः । अन्त्यं विमभागे मन्ताने, मभागे चाद्यं लक्षणम् । (२)पुच्चात्युञ्जोत्पत्तेरुपगमानिरन्तरोत्पन्न योनौलसन्तानयोः परस्परोपादानोपादेयभावप्रमङ्गो निबन्धे दर्णितः ।
(१) कपालाद्यव्यापकत्वेनेति २ पु० पा० । (२) तत्र च पुञ्जात्पञ्जोत्यत्तेरिति २ पु० पा० ।
For Private and Personal Use Only