SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२८ आत्मतत्त्वविवेके सटौके __ अपि च देशान्तरकालान्तरानुषङ्गिण्यस्य नास्तिता यद्ययमेव ! ननमनक्षरमिदमुक्तं यदयमेव देशान्तरकालान्तरानुषङ्गौति। यदि वा स्वदेशकालवत् कालान्तरदेशान्तरयोरपि नास्तिताननुषङ्गेऽस्तित्वप्रसङ्गः । अशतः कथमस्तु शक्तः सत्तालक्षण त्वादिति चेत् ! अथ कालान्तरकार्य प्रति स्वकाले शक्तिरमत्त्वं किं वा स्वाकार्यमपि प्रति कालान्तरेऽशक्तिमत्त्वम् ॥ शङ्क० टी० । स्वकाने ऽपि क्षणिकतां माधयितु मुद्यतम्य नित्यत्वं विभुत्वं च पर्यवमितमित्यभयतःपाशा रज्जरित्याह । अपि चेति । अयमेव भाव एव । ननु देशान्तरे कालान्तरे वा भावस्याशति बमस्त था च तदर्भयत्र कथं मत्वमापद्यतामिति पाते । प्रातरिति । कालान्तर कार्य प्रत्यशकिरमत्त्वमिति तेदबषे तदा बीजादेः स्वकालेपि तस्य बीजादेस्ताट्रप्यात् कालान्तर काय प्रत्यशकवादित्यर्थः ॥ भगौ ० टौ । किं च समर्थस्वभावस्य नास्तिता देशान्तरकालान्तरमम्बन्धिनौ न वा । श्राद्येऽपि मा यदि भावादभिन्ना तबाह । अपि चेति । भावा दे भावाभावस्य हेत्वन्तराधीननमिद्धौ स्थैर्य एव पर्यवमानमिति भावः । नन्वर्य क्रियाशकत्वं अत्त्वं कालान्तरे च तदभावात् कथं सत्त्वं म्यादित्याह । प्रशरिति । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy