SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्षगाभवादः । २२६ रघु टौ. । द्वितीये अपि चेति । देशस्यापि चणिकत्वाद्देशान्तरेत्यकम् । प्रभावमामान्याभिप्रायेणेत्यन्ये । चलसन्तानमभिप्रत्यत्यपरे। पूर्वमश किरशनखभावरूपा शङ्किता, मम्प्रति शकिविरहरूपतामा शङ्कते। अशकः कथमस्त्विति । कालान्तरेऽस्तित्त्वमिति घोषः । कालान्तरेति । कालान्तरीय कार्याशके: वकाले पि भावात् स्वकाल इत्युक्तम् । न तु विकल्पान्तर्गत मन्तव्यम् ॥ आद्ये स्व कालेऽप्यसत्त्वप्रसङ्गः तदानीमपि तस्य नद्रष्यात्। कालान्तर कार्य प्रत्येवमेतदिति चेत् ! किमयं मन्त्र पाठः नहि यो यत्राशक्तः स तदपेक्षया नास्तौति व्यवहियते। नहि रामभापेक्षया धूमो जगति नास्ति, तत कस्य हेतोः नाशक्तस्य स्वरूपं निवर्तत इति ॥ शङ्क, टौ ० । तदानौमिति । तदानीमपि स्वकालेऽपि । एवमेतदिति । एतद् बौजादि । एवं वकालेपि कालान्तरकायं प्रत्यम देवेत्यर्थः किमयमिति। मदपि किञ्चिदपेक्षया मदिति विरोधपरिहारो मन्त्रपाठं विना नोपपद्यत इति भावः । व्यवहारविरोधमाह । न हौति । व्यवहारविरोधमेव सोपपत्तिकमाह । न हि रामभेति ॥ भगौ० टौ । श्राद्य दति । कालान्तरकायें प्रति यद्यशाकिरसत्त्वं तदेत्यर्थः । इदानीमपि स्वकाले पौत्यर्थः । ताट्रप्यात् For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy