________________
Shri Mahavir Jain Aradhana Kendra
७००
www.kobatirth.org
व्यात्मतत्त्वविवेके सोंके
Acharya Shri Kailassagarsuri Gyanmandir
देवार्थनिश्चयः, किन्तु यत्राप्रामाण्यशङ्का नास्ति करतलादिज्ञाने, तत्र तत एवार्थनिश्चये निष्कम्पप्रवृत्तिः यत्र तु प्रामाण्ये ज्ञानेऽप्रामाण्यङ्का तत्र तत्प्रामाण्यनिश्चयादेव प्रामाण्यनिश्चयः, एवं यावदप्रामाण्याशङ्कं प्रामाण्यानुमिति: । न चैवमनवस्था, चरमप्रामाण्यज्ञानस्य ज्ञानाभावे प्रमाण्यसंशयानवश्यम्भावादिति तु मारम् । पचादिमुख तामुत्थापयति । प्रस्त्विति । द्वैतेति । यत्र विशेषदर्शन ग्रन्थोपस्थितोऽप्रामाण्यशङ्काया प्रभावस्तत्र व्यवसायादेवार्थनिश्चयः, धर्मिज्ञाने साध्यव्याप्यतयाऽवष्टतज्ञाने च नाप्रामाण्य
त्यर्थः । ज्ञानेति । न ह्यजानन्नेव जानामीत्यनुव्यवस्यति, न वा माचात्कारि ज्ञानमनुमिनो मोत्यनुव्यवस्यतीत्यनुव्यवसाये शङ्काया श्रभावान्न तत्प्रामाण्यानुसरणमिति नानवस्येत्यर्थः । एवमप्रामाण्यशङ्काया श्रभावात्तत एव यद्यपि निष्कम्पा प्रवृत्तिस्तथापि प्रामाण्यं तचानुमानगम्यमेव, तस्य नित्यानुमेयत्वादित्यत श्राह । प्रामाण्येति । अनुमानस्य निरस्तसमस्त विभ्रमाशङ्कस्य स्वत एव प्रामाण्यमिति टीकाविरोधं परिहरति । दूत एवेति । धूमवति वह्निज्ञानत्वमनुमितेः प्रामाण्यनियतमनुव्यवसायेनोपनौतम् । स्वतो विशेषदर्शनान तत्राप्रामाण्यशङ्केति । प्रामाण्यशङ्काविरहार्थं निश्चित्य निष्कम्पः प्रवर्त्तत इत्यभिप्रायस्तस्येत्यर्थः ॥
प्रामाण्यनिश्चयादिवा
रघु० टौ० । प्रागेवेति । दृष्टान्ते च क्वचिदृष्टान्तान्तरेण क्वचिच्च प्रकारव्याप्यवद्विशेष्यत्वेनोपस्थिते जाने मनमेव प्रामाण्य
For Private and Personal Use Only