________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभगवादः ।
७०१
परिच्छिद्यते । अप्रामाण्यमिव प्रकाराभाववयाप्यवदिशेलवेनोपस्थिते विज्ञान इति । यथेति । धर्मिणि विपरीतकोयनुलेखि विज्ञानं निश्चयः, न चाप्रामाण्यग्रहानाक्रान्तस्तत्कार्यमर्जयसि, कचिचामामाण्यशङ्कोत्मारकत्वेन प्रामाण्यनिश्चय उपयुज्यते, न तु तेन विना तस्य व विषयनिश्चयत्वमेवापैति, अन्यथा प्रामाण्य - निश्चयस्यापि तथात्वार्थ प्रामाण्य निश्चयानुसरणेऽनवस्थाप्रमङ्गादिति भावः। धर्मोति। धर्मों पक्षः ! प्रामाण्यनिश्चयमिति। अप्रामाण्यशाकाकलङ्कितत्वादिति भावः । शङ्कोत्पादासम्भवेन निराकुरुते । न द्वैतामावादिति । नतद्धर्मग्राहिणि च ज्ञान इति जागरसाक्षात्कारमधिकृत्य । नन्वेवमनुमानस्य निरम्तममस्तविभ्रमाशङ्कस्य स्वत एव प्रामाण्यमिति टौकाविरोध इत्यत श्राह । दूत एवेति । विशेषदर्शनग्रस्तत्वेनाप्रामाण्यशङ्कानुदयावत एवेति तत्तात्पर्यमित्यर्थः । विशेषश्च व्याप्यवति व्यापक ज्ञानत्वम्, तच्च लिङ्गोपहितलैङ्गिकभानादनुव्यवसायगम्यमिति ॥
माएर
त
-
स्यान्मतम् । एतदेव तु कथं निश्चयं यदेवम्भतमेककोटिनियतमेव यावता तचाप्यनवस्थितिरिति चेन्न । व्याप्तिज्ञानस्य साक्षादात्मन्यप्रवृत्तावपि सर्वोपसंहारेण यमुपाधिमादाय प्रवृत्तिस्तद्धर्मवत्त्वात् तज्जातीयत्वं हि तत्रोपाधिस्तच्च तचाप्यविशिष्टमनुव्यवसायत्वात् । न च सामान्यतो नियमनिश्चये तदालिङ्गिते विशेष दैतशङ्कावकाशः । यथा वाचकः शब्द 'इति खात्मनो
For Private and Personal Use Only