________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७०२
आत्मतत्त्वविवेके सटौके
वाचकत्वं न साक्षादिधत्ते वृत्तिविरोधात्, तथापि सामान्येन यमुपाधिमधिकृत्य प्रहत्तः शब्दस्तहत्त्वात् शब्दशब्दो वाचको न वेति शङ्कया न परिभूयते नाप्यनवस्थेत्येवमिहापौति ।
शङ्क० टौ । नन्वनुव्यवसायः प्रामापोकनियत इत्यपि निश्चयः कथं स्यात्तत्राप्यनुमित्यपेक्षायां पुनरनवस्यैवेति शङ्कते । स्यान्मतमिति । यो योऽनुव्यवसाय: म सर्वः प्रमाणमेवेत्यनुव्यवसायत्वावच्छेदेन ग्रहौता व्याप्तिः प्रकृताऽनुव्यवसायस्याप्यनुव्यवसायत्वेनैव तज्जातीयत्वेन सिङ्गनानुव्यवमायप्रामाण्यानुमानमित्यर्थः । नन्वेवं मर्वचानुव्यवसाये प्रामाण्यानुमितिरायातेत्यनवस्थैव पुनरित्यत आह । न चेति । अत्राप्रामाण्य शङ्खव नोदेति यत्र त्वनुमितौच्छा नत्रायं प्रकार इत्यर्थः । अत्रानुरूपमुदाहरणमाह । यथा चेति । शब्दत्वावच्छेदेनेव वाचकत्वबहे शब्दशब्दस्यापि वाचकत्वं परिच्छिद्यत एवातस्तत्र यथा न शङ्का तथा प्रकृतेऽपौत्यर्थः ॥
भगौ० टौ. । व्याप्तिज्ञानमुखीमनवस्थामुत्थापयति । स्थानमत मिति। माध्यलिङ्गयोाप्तिज्ञानप्रामाण्यानुमितिपरम्परायामनवस्थेत्यर्थः । माक्षादिति । यद्यपि व्याप्तिज्ञानममाधारणतय किवादिरूपपुरस्कारेण न स्वविषयम, तथापि साधारणा-- रूपपुरस्कारेण तथेत्यर्थः । तत्रापौति । व्या निजानग्राहिणि जानेऽप्यनुव्यवसायवं साधारणमेवेत्यर्थः । न चेति । यत्मामान्ये
For Private and Personal Use Only