________________
Shri Mahavir Jain Aradhana Kendra
३८४
www.kobatirth.org
त्मतत्त्वविवेके सटीके
Acharya Shri Kailassagarsuri Gyanmandir
त्वाह । तदाऽश्वेपौति । श्रश्वस्याप्येक गोस्वऋचणानात्मकयत्किञ्चिमहिषादिव्यावृत्तत्वात् । तथा च गोत्वावच्छिन्न व्यावृत्त्यवच्छिन्नमहिषादिव्यावृत्तिमत्त्वात्तत्रापि गोव्यवहारापत्तिः । विधेरन्यच्चानु - गतानतिप्रसकं दर्द वमित्याह । श्रन्यच्चेदिति । एतेन यावगोव्यक्तिव्यावृत्तयात्रावृत्तिर्गोव्यवहार निमित्तमित्यपि निरस्तम् । विशिष्य यावद्गोव्यौनाम सर्वज्ञावेद्यत्वात् एकधसेपिग्रहं विना यावद्गोव्यक्तिव्यावृत्तेर्दुर्ज्ञेयत्वात् ॥
द्वितीये तु तगतधर्म्मविर हिव्यावृत्तस्तद्वानेव स्यात् । तत्र च न विवादः ।
शङ्क० टौ । तद्गतेति । गोत्वात्यन्ताभाववदन्यो गोलवानेवेत्यर्थः ॥
भगौ० टौ० । धर्मान्तिरस्य मकलगोव्यक्तिवृत्तेरन्यस्याभावाहोत्वस्यैव तथात्वमिति वाच्यम् तथा च मिमोहितमित्याह । द्वितीये त्विति ॥
रघु० टौ० · यत्किञ्चित्तद्गतधर्मशून्यत्वमतिप्रसक्तं यावत्तद्गतधर्मशूज्यत्वं चाप्रसिद्ध मतस्तद्गत गोत्वशून्यत्वं वक्तव्यं । तथा सिद्धमौहितमित्याह । तद्गतेति ॥
मिथः सम्भिन्नाकाराः पिण्डा एव साधारणं रूपमस्तु कामतद्रूपपरावृत्त्येति चेत् । न । सम्भेदाभावात् । स
For Private and Personal Use Only